#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - श्वण्ठ् (Samskrit Dhaturoop - shvaNTh)

श्वण्ठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठति, श्वण्ठयति श्वण्ठतः, श्वण्ठयतः श्वण्ठन्ति, श्वण्ठयन्ति
मध्यमपुरुषः श्वण्ठयसि, श्वण्ठसि श्वण्ठथः, श्वण्ठयथः श्वण्ठथ, श्वण्ठयथ
उत्तमपुरुषः श्वण्ठयामि, श्वण्ठामि श्वण्ठयावः, श्वण्ठावः श्वण्ठयामः, श्वण्ठामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शश्वण्ठ, श्वण्ठयाञ्चकार, श्वण्ठयामास, श्वण्ठयाम्बभूव शश्वण्ठतुः, श्वण्ठयाञ्चक्रतुः, श्वण्ठयामासतुः, श्वण्ठयाम्बभूवतुः शश्वण्ठुः, श्वण्ठयाञ्चक्रुः, श्वण्ठयामासुः, श्वण्ठयाम्बभूवुः
मध्यमपुरुषः शश्वण्ठिथ, श्वण्ठयाञ्चकर्थ, श्वण्ठयामासिथ, श्वण्ठयाम्बभूविथ शश्वण्ठथुः, श्वण्ठयाञ्चक्रथुः, श्वण्ठयामासथुः, श्वण्ठयाम्बभूवथुः शश्वण्ठ, श्वण्ठयाञ्चक्र, श्वण्ठयामास, श्वण्ठयाम्बभूव
उत्तमपुरुषः शश्वण्ठ, श्वण्ठयाञ्चकर, श्वण्ठयाञ्चकार, श्वण्ठयामास, श्वण्ठयाम्बभूव शश्वण्ठिव, श्वण्ठयाञ्चकृव, श्वण्ठयामासिव, श्वण्ठयाम्बभूविव शश्वण्ठिम, श्वण्ठयाञ्चकृम, श्वण्ठयामासिम, श्वण्ठयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठयिता, श्वण्ठिता श्वण्ठयितारौ, श्वण्ठितारौ श्वण्ठयितारः, श्वण्ठितारः
मध्यमपुरुषः श्वण्ठयितासि, श्वण्ठितासि श्वण्ठयितास्थः, श्वण्ठितास्थः श्वण्ठयितास्थ, श्वण्ठितास्थ
उत्तमपुरुषः श्वण्ठयितास्मि, श्वण्ठितास्मि श्वण्ठयितास्वः, श्वण्ठितास्वः श्वण्ठयितास्मः, श्वण्ठितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठयिष्यति, श्वण्ठिष्यति श्वण्ठयिष्यतः, श्वण्ठिष्यतः श्वण्ठयिष्यन्ति, श्वण्ठिष्यन्ति
मध्यमपुरुषः श्वण्ठयिष्यसि, श्वण्ठिष्यसि श्वण्ठयिष्यथः, श्वण्ठिष्यथः श्वण्ठयिष्यथ, श्वण्ठिष्यथ
उत्तमपुरुषः श्वण्ठयिष्यामि, श्वण्ठिष्यामि श्वण्ठयिष्यावः, श्वण्ठिष्यावः श्वण्ठयिष्यामः, श्वण्ठिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठतात्, श्वण्ठताद्, श्वण्ठतु, श्वण्ठयतात्, श्वण्ठयताद्, श्वण्ठयतु श्वण्ठताम्, श्वण्ठयताम् श्वण्ठन्तु, श्वण्ठयन्तु
मध्यमपुरुषः श्वण्ठ, श्वण्ठतात्, श्वण्ठताद्, श्वण्ठय, श्वण्ठयतात्, श्वण्ठयताद् श्वण्ठतम्, श्वण्ठयतम् श्वण्ठत, श्वण्ठयत
उत्तमपुरुषः श्वण्ठयानि, श्वण्ठानि श्वण्ठयाव, श्वण्ठाव श्वण्ठयाम, श्वण्ठाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वण्ठत्, अश्वण्ठद्, अश्वण्ठयत्, अश्वण्ठयद् अश्वण्ठताम्, अश्वण्ठयताम् अश्वण्ठन्, अश्वण्ठयन्
मध्यमपुरुषः अश्वण्ठः, अश्वण्ठयः अश्वण्ठतम्, अश्वण्ठयतम् अश्वण्ठत, अश्वण्ठयत
उत्तमपुरुषः अश्वण्ठम्, अश्वण्ठयम् अश्वण्ठयाव, अश्वण्ठाव अश्वण्ठयाम, अश्वण्ठाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठयेत्, श्वण्ठयेद्, श्वण्ठेत्, श्वण्ठेद् श्वण्ठयेताम्, श्वण्ठेताम् श्वण्ठयेयुः, श्वण्ठेयुः
मध्यमपुरुषः श्वण्ठयेः, श्वण्ठेः श्वण्ठयेतम्, श्वण्ठेतम् श्वण्ठयेत, श्वण्ठेत
उत्तमपुरुषः श्वण्ठयेयम्, श्वण्ठेयम् श्वण्ठयेव, श्वण्ठेव श्वण्ठयेम, श्वण्ठेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठ्यात्, श्वण्ठ्याद् श्वण्ठ्यास्ताम् श्वण्ठ्यासुः
मध्यमपुरुषः श्वण्ठ्याः श्वण्ठ्यास्तम् श्वण्ठ्यास्त
उत्तमपुरुषः श्वण्ठ्यासम् श्वण्ठ्यास्व श्वण्ठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशश्वण्ठत्, अशश्वण्ठद्, अश्वण्ठीत्, अश्वण्ठीद् अशश्वण्ठताम्, अश्वण्ठिष्टाम् अशश्वण्ठन्, अश्वण्ठिषुः
मध्यमपुरुषः अशश्वण्ठः, अश्वण्ठीः अशश्वण्ठतम्, अश्वण्ठिष्टम् अशश्वण्ठत, अश्वण्ठिष्ट
उत्तमपुरुषः अशश्वण्ठम्, अश्वण्ठिषम् अशश्वण्ठाव, अश्वण्ठिष्व अशश्वण्ठाम, अश्वण्ठिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वण्ठयिष्यत्, अश्वण्ठयिष्यद्, अश्वण्ठिष्यत्, अश्वण्ठिष्यद् अश्वण्ठयिष्यताम्, अश्वण्ठिष्यताम् अश्वण्ठयिष्यन्, अश्वण्ठिष्यन्
मध्यमपुरुषः अश्वण्ठयिष्यः, अश्वण्ठिष्यः अश्वण्ठयिष्यतम्, अश्वण्ठिष्यतम् अश्वण्ठयिष्यत, अश्वण्ठिष्यत
उत्तमपुरुषः अश्वण्ठयिष्यम्, अश्वण्ठिष्यम् अश्वण्ठयिष्याव, अश्वण्ठिष्याव अश्वण्ठयिष्याम, अश्वण्ठिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठयते श्वण्ठयेते श्वण्ठयन्ते
मध्यमपुरुषः श्वण्ठयसे श्वण्ठयेथे श्वण्ठयध्वे
उत्तमपुरुषः श्वण्ठये श्वण्ठयावहे श्वण्ठयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठयाञ्चक्रे, श्वण्ठयामास, श्वण्ठयाम्बभूव श्वण्ठयाञ्चक्राते, श्वण्ठयामासतुः, श्वण्ठयाम्बभूवतुः श्वण्ठयाञ्चक्रिरे, श्वण्ठयामासुः, श्वण्ठयाम्बभूवुः
मध्यमपुरुषः श्वण्ठयाञ्चकृषे, श्वण्ठयामासिथ, श्वण्ठयाम्बभूविथ श्वण्ठयाञ्चक्राथे, श्वण्ठयामासथुः, श्वण्ठयाम्बभूवथुः श्वण्ठयाञ्चकृढ्वे, श्वण्ठयामास, श्वण्ठयाम्बभूव
उत्तमपुरुषः श्वण्ठयाञ्चक्रे, श्वण्ठयामास, श्वण्ठयाम्बभूव श्वण्ठयाञ्चकृवहे, श्वण्ठयामासिव, श्वण्ठयाम्बभूविव श्वण्ठयाञ्चकृमहे, श्वण्ठयामासिम, श्वण्ठयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठयिता श्वण्ठयितारौ श्वण्ठयितारः
मध्यमपुरुषः श्वण्ठयितासे श्वण्ठयितासाथे श्वण्ठयिताध्वे
उत्तमपुरुषः श्वण्ठयिताहे श्वण्ठयितास्वहे श्वण्ठयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठयिष्यते श्वण्ठयिष्येते श्वण्ठयिष्यन्ते
मध्यमपुरुषः श्वण्ठयिष्यसे श्वण्ठयिष्येथे श्वण्ठयिष्यध्वे
उत्तमपुरुषः श्वण्ठयिष्ये श्वण्ठयिष्यावहे श्वण्ठयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठयताम् श्वण्ठयेताम् श्वण्ठयन्ताम्
मध्यमपुरुषः श्वण्ठयस्व श्वण्ठयेथाम् श्वण्ठयध्वम्
उत्तमपुरुषः श्वण्ठयै श्वण्ठयावहै श्वण्ठयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वण्ठयत अश्वण्ठयेताम् अश्वण्ठयन्त
मध्यमपुरुषः अश्वण्ठयथाः अश्वण्ठयेथाम् अश्वण्ठयध्वम्
उत्तमपुरुषः अश्वण्ठये अश्वण्ठयावहि अश्वण्ठयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठयेत श्वण्ठयेयाताम् श्वण्ठयेरन्
मध्यमपुरुषः श्वण्ठयेथाः श्वण्ठयेयाथाम् श्वण्ठयेध्वम्
उत्तमपुरुषः श्वण्ठयेय श्वण्ठयेवहि श्वण्ठयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वण्ठयिषीष्ट श्वण्ठयिषीयास्ताम् श्वण्ठयिषीरन्
मध्यमपुरुषः श्वण्ठयिषीष्ठाः श्वण्ठयिषीयास्थाम् श्वण्ठयिषीढ्वम्, श्वण्ठयिषीध्वम्
उत्तमपुरुषः श्वण्ठयिषीय श्वण्ठयिषीवहि श्वण्ठयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशश्वण्ठत अशश्वण्ठेताम् अशश्वण्ठन्त
मध्यमपुरुषः अशश्वण्ठथाः अशश्वण्ठेथाम् अशश्वण्ठध्वम्
उत्तमपुरुषः अशश्वण्ठे अशश्वण्ठावहि अशश्वण्ठामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वण्ठयिष्यत अश्वण्ठयिष्येताम् अश्वण्ठयिष्यन्त
मध्यमपुरुषः अश्वण्ठयिष्यथाः अश्वण्ठयिष्येथाम् अश्वण्ठयिष्यध्वम्
उत्तमपुरुषः अश्वण्ठयिष्ये अश्वण्ठयिष्यावहि अश्वण्ठयिष्यामहि