#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - सुट्ट् (Samskrit Dhaturoop - suTT)

सुट्ट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयति सुट्टयतः सुट्टयन्ति
मध्यमपुरुषः सुट्टयसि सुट्टयथः सुट्टयथ
उत्तमपुरुषः सुट्टयामि सुट्टयावः सुट्टयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयाञ्चकार, सुट्टयामास, सुट्टयाम्बभूव सुट्टयाञ्चक्रतुः, सुट्टयामासतुः, सुट्टयाम्बभूवतुः सुट्टयाञ्चक्रुः, सुट्टयामासुः, सुट्टयाम्बभूवुः
मध्यमपुरुषः सुट्टयाञ्चकर्थ, सुट्टयामासिथ, सुट्टयाम्बभूविथ सुट्टयाञ्चक्रथुः, सुट्टयामासथुः, सुट्टयाम्बभूवथुः सुट्टयाञ्चक्र, सुट्टयामास, सुट्टयाम्बभूव
उत्तमपुरुषः सुट्टयाञ्चकर, सुट्टयाञ्चकार, सुट्टयामास, सुट्टयाम्बभूव सुट्टयाञ्चकृव, सुट्टयामासिव, सुट्टयाम्बभूविव सुट्टयाञ्चकृम, सुट्टयामासिम, सुट्टयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयिता सुट्टयितारौ सुट्टयितारः
मध्यमपुरुषः सुट्टयितासि सुट्टयितास्थः सुट्टयितास्थ
उत्तमपुरुषः सुट्टयितास्मि सुट्टयितास्वः सुट्टयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयिष्यति सुट्टयिष्यतः सुट्टयिष्यन्ति
मध्यमपुरुषः सुट्टयिष्यसि सुट्टयिष्यथः सुट्टयिष्यथ
उत्तमपुरुषः सुट्टयिष्यामि सुट्टयिष्यावः सुट्टयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयतात्, सुट्टयताद्, सुट्टयतु सुट्टयताम् सुट्टयन्तु
मध्यमपुरुषः सुट्टय, सुट्टयतात्, सुट्टयताद् सुट्टयतम् सुट्टयत
उत्तमपुरुषः सुट्टयानि सुट्टयाव सुट्टयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुट्टयत्, असुट्टयद् असुट्टयताम् असुट्टयन्
मध्यमपुरुषः असुट्टयः असुट्टयतम् असुट्टयत
उत्तमपुरुषः असुट्टयम् असुट्टयाव असुट्टयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयेत्, सुट्टयेद् सुट्टयेताम् सुट्टयेयुः
मध्यमपुरुषः सुट्टयेः सुट्टयेतम् सुट्टयेत
उत्तमपुरुषः सुट्टयेयम् सुट्टयेव सुट्टयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्ट्यात्, सुट्ट्याद् सुट्ट्यास्ताम् सुट्ट्यासुः
मध्यमपुरुषः सुट्ट्याः सुट्ट्यास्तम् सुट्ट्यास्त
उत्तमपुरुषः सुट्ट्यासम् सुट्ट्यास्व सुट्ट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुषुट्टत्, असुषुट्टद् असुषुट्टताम् असुषुट्टन्
मध्यमपुरुषः असुषुट्टः असुषुट्टतम् असुषुट्टत
उत्तमपुरुषः असुषुट्टम् असुषुट्टाव असुषुट्टाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुट्टयिष्यत्, असुट्टयिष्यद् असुट्टयिष्यताम् असुट्टयिष्यन्
मध्यमपुरुषः असुट्टयिष्यः असुट्टयिष्यतम् असुट्टयिष्यत
उत्तमपुरुषः असुट्टयिष्यम् असुट्टयिष्याव असुट्टयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयते सुट्टयेते सुट्टयन्ते
मध्यमपुरुषः सुट्टयसे सुट्टयेथे सुट्टयध्वे
उत्तमपुरुषः सुट्टये सुट्टयावहे सुट्टयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयाञ्चक्रे, सुट्टयामास, सुट्टयाम्बभूव सुट्टयाञ्चक्राते, सुट्टयामासतुः, सुट्टयाम्बभूवतुः सुट्टयाञ्चक्रिरे, सुट्टयामासुः, सुट्टयाम्बभूवुः
मध्यमपुरुषः सुट्टयाञ्चकृषे, सुट्टयामासिथ, सुट्टयाम्बभूविथ सुट्टयाञ्चक्राथे, सुट्टयामासथुः, सुट्टयाम्बभूवथुः सुट्टयाञ्चकृढ्वे, सुट्टयामास, सुट्टयाम्बभूव
उत्तमपुरुषः सुट्टयाञ्चक्रे, सुट्टयामास, सुट्टयाम्बभूव सुट्टयाञ्चकृवहे, सुट्टयामासिव, सुट्टयाम्बभूविव सुट्टयाञ्चकृमहे, सुट्टयामासिम, सुट्टयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयिता सुट्टयितारौ सुट्टयितारः
मध्यमपुरुषः सुट्टयितासे सुट्टयितासाथे सुट्टयिताध्वे
उत्तमपुरुषः सुट्टयिताहे सुट्टयितास्वहे सुट्टयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयिष्यते सुट्टयिष्येते सुट्टयिष्यन्ते
मध्यमपुरुषः सुट्टयिष्यसे सुट्टयिष्येथे सुट्टयिष्यध्वे
उत्तमपुरुषः सुट्टयिष्ये सुट्टयिष्यावहे सुट्टयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयताम् सुट्टयेताम् सुट्टयन्ताम्
मध्यमपुरुषः सुट्टयस्व सुट्टयेथाम् सुट्टयध्वम्
उत्तमपुरुषः सुट्टयै सुट्टयावहै सुट्टयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुट्टयत असुट्टयेताम् असुट्टयन्त
मध्यमपुरुषः असुट्टयथाः असुट्टयेथाम् असुट्टयध्वम्
उत्तमपुरुषः असुट्टये असुट्टयावहि असुट्टयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयेत सुट्टयेयाताम् सुट्टयेरन्
मध्यमपुरुषः सुट्टयेथाः सुट्टयेयाथाम् सुट्टयेध्वम्
उत्तमपुरुषः सुट्टयेय सुट्टयेवहि सुट्टयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुट्टयिषीष्ट सुट्टयिषीयास्ताम् सुट्टयिषीरन्
मध्यमपुरुषः सुट्टयिषीष्ठाः सुट्टयिषीयास्थाम् सुट्टयिषीढ्वम्, सुट्टयिषीध्वम्
उत्तमपुरुषः सुट्टयिषीय सुट्टयिषीवहि सुट्टयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुषुट्टत असुषुट्टेताम् असुषुट्टन्त
मध्यमपुरुषः असुषुट्टथाः असुषुट्टेथाम् असुषुट्टध्वम्
उत्तमपुरुषः असुषुट्टे असुषुट्टावहि असुषुट्टामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुट्टयिष्यत असुट्टयिष्येताम् असुट्टयिष्यन्त
मध्यमपुरुषः असुट्टयिष्यथाः असुट्टयिष्येथाम् असुट्टयिष्यध्वम्
उत्तमपुरुषः असुट्टयिष्ये असुट्टयिष्यावहि असुट्टयिष्यामहि