संस्कृत धातुरूप - श्वस् (Samskrit Dhaturoop - shvas)

श्वस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वसिति श्वसितः श्वसन्ति
मध्यमपुरुषः श्वसिषि श्वसिथः श्वसिथ
उत्तमपुरुषः श्वसिमि श्वसिवः श्वसिमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शश्वास शश्वसतुः शश्वसुः
मध्यमपुरुषः शश्वसिथ शश्वसथुः शश्वस
उत्तमपुरुषः शश्वस, शश्वास शश्वसिव शश्वसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वसिता श्वसितारौ श्वसितारः
मध्यमपुरुषः श्वसितासि श्वसितास्थः श्वसितास्थ
उत्तमपुरुषः श्वसितास्मि श्वसितास्वः श्वसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वसिष्यति श्वसिष्यतः श्वसिष्यन्ति
मध्यमपुरुषः श्वसिष्यसि श्वसिष्यथः श्वसिष्यथ
उत्तमपुरुषः श्वसिष्यामि श्वसिष्यावः श्वसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वसितात्, श्वसिताद्, श्वसितु श्वसिताम् श्वसन्तु
मध्यमपुरुषः श्वसितात्, श्वसिताद्, श्वसिहि श्वसितम् श्वसित
उत्तमपुरुषः श्वसानि श्वसाव श्वसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वसत्, अश्वसद्, अश्वसीत्, अश्वसीद् अश्वसिताम् अश्वसन्
मध्यमपुरुषः अश्वसः, अश्वसीः अश्वसितम् अश्वसित
उत्तमपुरुषः अश्वसम् अश्वसिव अश्वसिम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वस्यात्, श्वस्याद् श्वस्याताम् श्वस्युः
मध्यमपुरुषः श्वस्याः श्वस्यातम् श्वस्यात
उत्तमपुरुषः श्वस्याम् श्वस्याव श्वस्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वस्यात्, श्वस्याद् श्वस्यास्ताम् श्वस्यासुः
मध्यमपुरुषः श्वस्याः श्वस्यास्तम् श्वस्यास्त
उत्तमपुरुषः श्वस्यासम् श्वस्यास्व श्वस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वसीत्, अश्वसीद् अश्वसिष्टाम् अश्वसिषुः
मध्यमपुरुषः अश्वसीः अश्वसिष्टम् अश्वसिष्ट
उत्तमपुरुषः अश्वसिषम् अश्वसिष्व अश्वसिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वसिष्यत्, अश्वसिष्यद् अश्वसिष्यताम् अश्वसिष्यन्
मध्यमपुरुषः अश्वसिष्यः अश्वसिष्यतम् अश्वसिष्यत
उत्तमपुरुषः अश्वसिष्यम् अश्वसिष्याव अश्वसिष्याम