संस्कृत धातुरूप - स्वप् (Samskrit Dhaturoop - svap)

स्वप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वपिति स्वपितः स्वपन्ति
मध्यमपुरुषः स्वपिषि स्वपिथः स्वपिथ
उत्तमपुरुषः स्वपिमि स्वपिवः स्वपिमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुष्वाप सुषुपतुः सुषुपुः
मध्यमपुरुषः सुष्वपिथ, सुष्वप्थ सुषुपथुः सुषुप
उत्तमपुरुषः सुष्वप, सुष्वाप सुषुपिव सुषुपिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वप्ता स्वप्तारौ स्वप्तारः
मध्यमपुरुषः स्वप्तासि स्वप्तास्थः स्वप्तास्थ
उत्तमपुरुषः स्वप्तास्मि स्वप्तास्वः स्वप्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वप्स्यति स्वप्स्यतः स्वप्स्यन्ति
मध्यमपुरुषः स्वप्स्यसि स्वप्स्यथः स्वप्स्यथ
उत्तमपुरुषः स्वप्स्यामि स्वप्स्यावः स्वप्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वपितात्, स्वपिताद्, स्वपितु स्वपिताम् स्वपन्तु
मध्यमपुरुषः स्वपितात्, स्वपिताद्, स्वपिहि स्वपितम् स्वपित
उत्तमपुरुषः स्वपानि स्वपाव स्वपाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वपत्, अस्वपद्, अस्वपीत्, अस्वपीद् अस्वपिताम् अस्वपन्
मध्यमपुरुषः अस्वपः, अस्वपीः अस्वपितम् अस्वपित
उत्तमपुरुषः अस्वपम् अस्वपिव अस्वपिम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वप्यात्, स्वप्याद् स्वप्याताम् स्वप्युः
मध्यमपुरुषः स्वप्याः स्वप्यातम् स्वप्यात
उत्तमपुरुषः स्वप्याम् स्वप्याव स्वप्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुप्यात्, सुप्याद् सुप्यास्ताम् सुप्यासुः
मध्यमपुरुषः सुप्याः सुप्यास्तम् सुप्यास्त
उत्तमपुरुषः सुप्यासम् सुप्यास्व सुप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वाप्सीत्, अस्वाप्सीद् अस्वाप्ताम् अस्वाप्सुः
मध्यमपुरुषः अस्वाप्सीः अस्वाप्तम् अस्वाप्त
उत्तमपुरुषः अस्वाप्सम् अस्वाप्स्व अस्वाप्स्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वप्स्यत्, अस्वप्स्यद् अस्वप्स्यताम् अस्वप्स्यन्
मध्यमपुरुषः अस्वप्स्यः अस्वप्स्यतम् अस्वप्स्यत
उत्तमपुरुषः अस्वप्स्यम् अस्वप्स्याव अस्वप्स्याम