संस्कृत धातुरूप - अन् (Samskrit Dhaturoop - an)

अन्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनिति अनितः अनन्ति
मध्यमपुरुषः अनिषि अनिथः अनिथ
उत्तमपुरुषः अनिमि अनिवः अनिमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन आनतुः आनुः
मध्यमपुरुषः आनिथ आनथुः आन
उत्तमपुरुषः आन आनिव आनिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनिता अनितारौ अनितारः
मध्यमपुरुषः अनितासि अनितास्थः अनितास्थ
उत्तमपुरुषः अनितास्मि अनितास्वः अनितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनिष्यति अनिष्यतः अनिष्यन्ति
मध्यमपुरुषः अनिष्यसि अनिष्यथः अनिष्यथ
उत्तमपुरुषः अनिष्यामि अनिष्यावः अनिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनितात्, अनिताद्, अनितु अनिताम् अनन्तु
मध्यमपुरुषः अनितात्, अनिताद्, अनिहि अनितम् अनित
उत्तमपुरुषः अनानि अनाव अनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनत्, आनद्, आनीत्, आनीद् आनिताम् आनन्
मध्यमपुरुषः आनः, आनीः आनितम् आनित
उत्तमपुरुषः आनम् आनिव आनिम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्यात्, अन्याद् अन्याताम् अन्युः
मध्यमपुरुषः अन्याः अन्यातम् अन्यात
उत्तमपुरुषः अन्याम् अन्याव अन्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्यात्, अन्याद् अन्यास्ताम् अन्यासुः
मध्यमपुरुषः अन्याः अन्यास्तम् अन्यास्त
उत्तमपुरुषः अन्यासम् अन्यास्व अन्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनीत्, आनीद् आनिष्टाम् आनिषुः
मध्यमपुरुषः आनीः आनिष्टम् आनिष्ट
उत्तमपुरुषः आनिषम् आनिष्व आनिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनिष्यत्, आनिष्यद् आनिष्यताम् आनिष्यन्
मध्यमपुरुषः आनिष्यः आनिष्यतम् आनिष्यत
उत्तमपुरुषः आनिष्यम् आनिष्याव आनिष्याम