संस्कृत धातुरूप - श्वल् (Samskrit Dhaturoop - shval)
श्वल्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वलति | श्वलतः | श्वलन्ति |
मध्यमपुरुषः | श्वलसि | श्वलथः | श्वलथ |
उत्तमपुरुषः | श्वलामि | श्वलावः | श्वलामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | शश्वाल | शश्वलतुः | शश्वलुः |
मध्यमपुरुषः | शश्वलिथ | शश्वलथुः | शश्वल |
उत्तमपुरुषः | शश्वल, शश्वाल | शश्वलिव | शश्वलिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वलिता | श्वलितारौ | श्वलितारः |
मध्यमपुरुषः | श्वलितासि | श्वलितास्थः | श्वलितास्थ |
उत्तमपुरुषः | श्वलितास्मि | श्वलितास्वः | श्वलितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वलिष्यति | श्वलिष्यतः | श्वलिष्यन्ति |
मध्यमपुरुषः | श्वलिष्यसि | श्वलिष्यथः | श्वलिष्यथ |
उत्तमपुरुषः | श्वलिष्यामि | श्वलिष्यावः | श्वलिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वलतात्, श्वलताद्, श्वलतु | श्वलताम् | श्वलन्तु |
मध्यमपुरुषः | श्वल, श्वलतात्, श्वलताद् | श्वलतम् | श्वलत |
उत्तमपुरुषः | श्वलानि | श्वलाव | श्वलाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्वलत्, अश्वलद् | अश्वलताम् | अश्वलन् |
मध्यमपुरुषः | अश्वलः | अश्वलतम् | अश्वलत |
उत्तमपुरुषः | अश्वलम् | अश्वलाव | अश्वलाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वलेत्, श्वलेद् | श्वलेताम् | श्वलेयुः |
मध्यमपुरुषः | श्वलेः | श्वलेतम् | श्वलेत |
उत्तमपुरुषः | श्वलेयम् | श्वलेव | श्वलेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वल्यात्, श्वल्याद् | श्वल्यास्ताम् | श्वल्यासुः |
मध्यमपुरुषः | श्वल्याः | श्वल्यास्तम् | श्वल्यास्त |
उत्तमपुरुषः | श्वल्यासम् | श्वल्यास्व | श्वल्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्वालीत्, अश्वालीद् | अश्वालिष्टाम् | अश्वालिषुः |
मध्यमपुरुषः | अश्वालीः | अश्वालिष्टम् | अश्वालिष्ट |
उत्तमपुरुषः | अश्वालिषम् | अश्वालिष्व | अश्वालिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्वलिष्यत्, अश्वलिष्यद् | अश्वलिष्यताम् | अश्वलिष्यन् |
मध्यमपुरुषः | अश्वलिष्यः | अश्वलिष्यतम् | अश्वलिष्यत |
उत्तमपुरुषः | अश्वलिष्यम् | अश्वलिष्याव | अश्वलिष्याम |