संस्कृत धातुरूप - दल् (Samskrit Dhaturoop - dal)

दल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दलति दलतः दलन्ति
मध्यमपुरुषः दलसि दलथः दलथ
उत्तमपुरुषः दलामि दलावः दलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददाल देलतुः देलुः
मध्यमपुरुषः देलिथ देलथुः देल
उत्तमपुरुषः ददल, ददाल देलिव देलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दलिता दलितारौ दलितारः
मध्यमपुरुषः दलितासि दलितास्थः दलितास्थ
उत्तमपुरुषः दलितास्मि दलितास्वः दलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दलिष्यति दलिष्यतः दलिष्यन्ति
मध्यमपुरुषः दलिष्यसि दलिष्यथः दलिष्यथ
उत्तमपुरुषः दलिष्यामि दलिष्यावः दलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दलतात्, दलताद्, दलतु दलताम् दलन्तु
मध्यमपुरुषः दल, दलतात्, दलताद् दलतम् दलत
उत्तमपुरुषः दलानि दलाव दलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदलत्, अदलद् अदलताम् अदलन्
मध्यमपुरुषः अदलः अदलतम् अदलत
उत्तमपुरुषः अदलम् अदलाव अदलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दलेत्, दलेद् दलेताम् दलेयुः
मध्यमपुरुषः दलेः दलेतम् दलेत
उत्तमपुरुषः दलेयम् दलेव दलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दल्यात्, दल्याद् दल्यास्ताम् दल्यासुः
मध्यमपुरुषः दल्याः दल्यास्तम् दल्यास्त
उत्तमपुरुषः दल्यासम् दल्यास्व दल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदालीत्, अदालीद् अदालिष्टाम् अदालिषुः
मध्यमपुरुषः अदालीः अदालिष्टम् अदालिष्ट
उत्तमपुरुषः अदालिषम् अदालिष्व अदालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदलिष्यत्, अदलिष्यद् अदलिष्यताम् अदलिष्यन्
मध्यमपुरुषः अदलिष्यः अदलिष्यतम् अदलिष्यत
उत्तमपुरुषः अदलिष्यम् अदलिष्याव अदलिष्याम