संस्कृत धातुरूप - श्वल्ल् (Samskrit Dhaturoop - shvall)
श्वल्ल्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वल्लति | श्वल्लतः | श्वल्लन्ति |
मध्यमपुरुषः | श्वल्लसि | श्वल्लथः | श्वल्लथ |
उत्तमपुरुषः | श्वल्लामि | श्वल्लावः | श्वल्लामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | शश्वल्ल | शश्वल्लतुः | शश्वल्लुः |
मध्यमपुरुषः | शश्वल्लिथ | शश्वल्लथुः | शश्वल्ल |
उत्तमपुरुषः | शश्वल्ल | शश्वल्लिव | शश्वल्लिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वल्लिता | श्वल्लितारौ | श्वल्लितारः |
मध्यमपुरुषः | श्वल्लितासि | श्वल्लितास्थः | श्वल्लितास्थ |
उत्तमपुरुषः | श्वल्लितास्मि | श्वल्लितास्वः | श्वल्लितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वल्लिष्यति | श्वल्लिष्यतः | श्वल्लिष्यन्ति |
मध्यमपुरुषः | श्वल्लिष्यसि | श्वल्लिष्यथः | श्वल्लिष्यथ |
उत्तमपुरुषः | श्वल्लिष्यामि | श्वल्लिष्यावः | श्वल्लिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वल्लतात्, श्वल्लताद्, श्वल्लतु | श्वल्लताम् | श्वल्लन्तु |
मध्यमपुरुषः | श्वल्ल, श्वल्लतात्, श्वल्लताद् | श्वल्लतम् | श्वल्लत |
उत्तमपुरुषः | श्वल्लानि | श्वल्लाव | श्वल्लाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्वल्लत्, अश्वल्लद् | अश्वल्लताम् | अश्वल्लन् |
मध्यमपुरुषः | अश्वल्लः | अश्वल्लतम् | अश्वल्लत |
उत्तमपुरुषः | अश्वल्लम् | अश्वल्लाव | अश्वल्लाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वल्लेत्, श्वल्लेद् | श्वल्लेताम् | श्वल्लेयुः |
मध्यमपुरुषः | श्वल्लेः | श्वल्लेतम् | श्वल्लेत |
उत्तमपुरुषः | श्वल्लेयम् | श्वल्लेव | श्वल्लेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्वल्ल्यात्, श्वल्ल्याद् | श्वल्ल्यास्ताम् | श्वल्ल्यासुः |
मध्यमपुरुषः | श्वल्ल्याः | श्वल्ल्यास्तम् | श्वल्ल्यास्त |
उत्तमपुरुषः | श्वल्ल्यासम् | श्वल्ल्यास्व | श्वल्ल्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्वल्लीत्, अश्वल्लीद् | अश्वल्लिष्टाम् | अश्वल्लिषुः |
मध्यमपुरुषः | अश्वल्लीः | अश्वल्लिष्टम् | अश्वल्लिष्ट |
उत्तमपुरुषः | अश्वल्लिषम् | अश्वल्लिष्व | अश्वल्लिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्वल्लिष्यत्, अश्वल्लिष्यद् | अश्वल्लिष्यताम् | अश्वल्लिष्यन् |
मध्यमपुरुषः | अश्वल्लिष्यः | अश्वल्लिष्यतम् | अश्वल्लिष्यत |
उत्तमपुरुषः | अश्वल्लिष्यम् | अश्वल्लिष्याव | अश्वल्लिष्याम |