संस्कृत धातुरूप - शव् (Samskrit Dhaturoop - shav)

शव्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शवति शवतः शवन्ति
मध्यमपुरुषः शवसि शवथः शवथ
उत्तमपुरुषः शवामि शवावः शवामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशाव शेवतुः शेवुः
मध्यमपुरुषः शेविथ शेवथुः शेव
उत्तमपुरुषः शशव, शशाव शेविव शेविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शविता शवितारौ शवितारः
मध्यमपुरुषः शवितासि शवितास्थः शवितास्थ
उत्तमपुरुषः शवितास्मि शवितास्वः शवितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शविष्यति शविष्यतः शविष्यन्ति
मध्यमपुरुषः शविष्यसि शविष्यथः शविष्यथ
उत्तमपुरुषः शविष्यामि शविष्यावः शविष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शवतात्, शवताद्, शवतु शवताम् शवन्तु
मध्यमपुरुषः शव, शवतात्, शवताद् शवतम् शवत
उत्तमपुरुषः शवानि शवाव शवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशवत्, अशवद् अशवताम् अशवन्
मध्यमपुरुषः अशवः अशवतम् अशवत
उत्तमपुरुषः अशवम् अशवाव अशवाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शवेत्, शवेद् शवेताम् शवेयुः
मध्यमपुरुषः शवेः शवेतम् शवेत
उत्तमपुरुषः शवेयम् शवेव शवेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शव्यात्, शव्याद् शव्यास्ताम् शव्यासुः
मध्यमपुरुषः शव्याः शव्यास्तम् शव्यास्त
उत्तमपुरुषः शव्यासम् शव्यास्व शव्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशवीत्, अशवीद्, अशावीत्, अशावीद् अशविष्टाम्, अशाविष्टाम् अशविषुः, अशाविषुः
मध्यमपुरुषः अशवीः, अशावीः अशविष्टम्, अशाविष्टम् अशविष्ट, अशाविष्ट
उत्तमपुरुषः अशविषम्, अशाविषम् अशविष्व, अशाविष्व अशविष्म, अशाविष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशविष्यत्, अशविष्यद् अशविष्यताम् अशविष्यन्
मध्यमपुरुषः अशविष्यः अशविष्यतम् अशविष्यत
उत्तमपुरुषः अशविष्यम् अशविष्याव अशविष्याम