संस्कृत धातुरूप - मश् (Samskrit Dhaturoop - mash)

मश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मशति मशतः मशन्ति
मध्यमपुरुषः मशसि मशथः मशथ
उत्तमपुरुषः मशामि मशावः मशामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममाश मेशतुः मेशुः
मध्यमपुरुषः मेशिथ मेशथुः मेश
उत्तमपुरुषः ममश, ममाश मेशिव मेशिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मशिता मशितारौ मशितारः
मध्यमपुरुषः मशितासि मशितास्थः मशितास्थ
उत्तमपुरुषः मशितास्मि मशितास्वः मशितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मशिष्यति मशिष्यतः मशिष्यन्ति
मध्यमपुरुषः मशिष्यसि मशिष्यथः मशिष्यथ
उत्तमपुरुषः मशिष्यामि मशिष्यावः मशिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मशतात्, मशताद्, मशतु मशताम् मशन्तु
मध्यमपुरुषः मश, मशतात्, मशताद् मशतम् मशत
उत्तमपुरुषः मशानि मशाव मशाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमशत्, अमशद् अमशताम् अमशन्
मध्यमपुरुषः अमशः अमशतम् अमशत
उत्तमपुरुषः अमशम् अमशाव अमशाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मशेत्, मशेद् मशेताम् मशेयुः
मध्यमपुरुषः मशेः मशेतम् मशेत
उत्तमपुरुषः मशेयम् मशेव मशेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मश्यात्, मश्याद् मश्यास्ताम् मश्यासुः
मध्यमपुरुषः मश्याः मश्यास्तम् मश्यास्त
उत्तमपुरुषः मश्यासम् मश्यास्व मश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमशीत्, अमशीद्, अमाशीत्, अमाशीद् अमशिष्टाम्, अमाशिष्टाम् अमशिषुः, अमाशिषुः
मध्यमपुरुषः अमशीः, अमाशीः अमशिष्टम्, अमाशिष्टम् अमशिष्ट, अमाशिष्ट
उत्तमपुरुषः अमशिषम्, अमाशिषम् अमशिष्व, अमाशिष्व अमशिष्म, अमाशिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमशिष्यत्, अमशिष्यद् अमशिष्यताम् अमशिष्यन्
मध्यमपुरुषः अमशिष्यः अमशिष्यतम् अमशिष्यत
उत्तमपुरुषः अमशिष्यम् अमशिष्याव अमशिष्याम