संस्कृत धातुरूप - शश् (Samskrit Dhaturoop - shash)

शश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशति शशतः शशन्ति
मध्यमपुरुषः शशसि शशथः शशथ
उत्तमपुरुषः शशामि शशावः शशामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशाश शेशतुः शेशुः
मध्यमपुरुषः शेशिथ शेशथुः शेश
उत्तमपुरुषः शशश, शशाश शेशिव शेशिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशिता शशितारौ शशितारः
मध्यमपुरुषः शशितासि शशितास्थः शशितास्थ
उत्तमपुरुषः शशितास्मि शशितास्वः शशितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशिष्यति शशिष्यतः शशिष्यन्ति
मध्यमपुरुषः शशिष्यसि शशिष्यथः शशिष्यथ
उत्तमपुरुषः शशिष्यामि शशिष्यावः शशिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशतात्, शशताद्, शशतु शशताम् शशन्तु
मध्यमपुरुषः शश, शशतात्, शशताद् शशतम् शशत
उत्तमपुरुषः शशानि शशाव शशाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशशत्, अशशद् अशशताम् अशशन्
मध्यमपुरुषः अशशः अशशतम् अशशत
उत्तमपुरुषः अशशम् अशशाव अशशाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशेत्, शशेद् शशेताम् शशेयुः
मध्यमपुरुषः शशेः शशेतम् शशेत
उत्तमपुरुषः शशेयम् शशेव शशेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शश्यात्, शश्याद् शश्यास्ताम् शश्यासुः
मध्यमपुरुषः शश्याः शश्यास्तम् शश्यास्त
उत्तमपुरुषः शश्यासम् शश्यास्व शश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशशीत्, अशशीद्, अशाशीत्, अशाशीद् अशशिष्टाम्, अशाशिष्टाम् अशशिषुः, अशाशिषुः
मध्यमपुरुषः अशशीः, अशाशीः अशशिष्टम्, अशाशिष्टम् अशशिष्ट, अशाशिष्ट
उत्तमपुरुषः अशशिषम्, अशाशिषम् अशशिष्व, अशाशिष्व अशशिष्म, अशाशिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशशिष्यत्, अशशिष्यद् अशशिष्यताम् अशशिष्यन्
मध्यमपुरुषः अशशिष्यः अशशिष्यतम् अशशिष्यत
उत्तमपुरुषः अशशिष्यम् अशशिष्याव अशशिष्याम