#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - गण (Samskrit Dhaturoop - gaNa)

गण

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयति गणयतः गणयन्ति
मध्यमपुरुषः गणयसि गणयथः गणयथ
उत्तमपुरुषः गणयामि गणयावः गणयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयाञ्चकार, गणयामास, गणयाम्बभूव गणयाञ्चक्रतुः, गणयामासतुः, गणयाम्बभूवतुः गणयाञ्चक्रुः, गणयामासुः, गणयाम्बभूवुः
मध्यमपुरुषः गणयाञ्चकर्थ, गणयामासिथ, गणयाम्बभूविथ गणयाञ्चक्रथुः, गणयामासथुः, गणयाम्बभूवथुः गणयाञ्चक्र, गणयामास, गणयाम्बभूव
उत्तमपुरुषः गणयाञ्चकर, गणयाञ्चकार, गणयामास, गणयाम्बभूव गणयाञ्चकृव, गणयामासिव, गणयाम्बभूविव गणयाञ्चकृम, गणयामासिम, गणयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयिता गणयितारौ गणयितारः
मध्यमपुरुषः गणयितासि गणयितास्थः गणयितास्थ
उत्तमपुरुषः गणयितास्मि गणयितास्वः गणयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयिष्यति गणयिष्यतः गणयिष्यन्ति
मध्यमपुरुषः गणयिष्यसि गणयिष्यथः गणयिष्यथ
उत्तमपुरुषः गणयिष्यामि गणयिष्यावः गणयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयतात्, गणयताद्, गणयतु गणयताम् गणयन्तु
मध्यमपुरुषः गणय, गणयतात्, गणयताद् गणयतम् गणयत
उत्तमपुरुषः गणयानि गणयाव गणयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगणयत्, अगणयद् अगणयताम् अगणयन्
मध्यमपुरुषः अगणयः अगणयतम् अगणयत
उत्तमपुरुषः अगणयम् अगणयाव अगणयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयेत्, गणयेद् गणयेताम् गणयेयुः
मध्यमपुरुषः गणयेः गणयेतम् गणयेत
उत्तमपुरुषः गणयेयम् गणयेव गणयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गण्यात्, गण्याद् गण्यास्ताम् गण्यासुः
मध्यमपुरुषः गण्याः गण्यास्तम् गण्यास्त
उत्तमपुरुषः गण्यासम् गण्यास्व गण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजगणत्, अजगणद्, अजीगणत्, अजीगणद् अजगणताम्, अजीगणताम् अजगणन्, अजीगणन्
मध्यमपुरुषः अजगणः, अजीगणः अजगणतम्, अजीगणतम् अजगणत, अजीगणत
उत्तमपुरुषः अजगणम्, अजीगणम् अजगणाव, अजीगणाव अजगणाम, अजीगणाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगणयिष्यत्, अगणयिष्यद् अगणयिष्यताम् अगणयिष्यन्
मध्यमपुरुषः अगणयिष्यः अगणयिष्यतम् अगणयिष्यत
उत्तमपुरुषः अगणयिष्यम् अगणयिष्याव अगणयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयते गणयेते गणयन्ते
मध्यमपुरुषः गणयसे गणयेथे गणयध्वे
उत्तमपुरुषः गणये गणयावहे गणयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयाञ्चक्रे, गणयामास, गणयाम्बभूव गणयाञ्चक्राते, गणयामासतुः, गणयाम्बभूवतुः गणयाञ्चक्रिरे, गणयामासुः, गणयाम्बभूवुः
मध्यमपुरुषः गणयाञ्चकृषे, गणयामासिथ, गणयाम्बभूविथ गणयाञ्चक्राथे, गणयामासथुः, गणयाम्बभूवथुः गणयाञ्चकृढ्वे, गणयामास, गणयाम्बभूव
उत्तमपुरुषः गणयाञ्चक्रे, गणयामास, गणयाम्बभूव गणयाञ्चकृवहे, गणयामासिव, गणयाम्बभूविव गणयाञ्चकृमहे, गणयामासिम, गणयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयिता गणयितारौ गणयितारः
मध्यमपुरुषः गणयितासे गणयितासाथे गणयिताध्वे
उत्तमपुरुषः गणयिताहे गणयितास्वहे गणयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयिष्यते गणयिष्येते गणयिष्यन्ते
मध्यमपुरुषः गणयिष्यसे गणयिष्येथे गणयिष्यध्वे
उत्तमपुरुषः गणयिष्ये गणयिष्यावहे गणयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयताम् गणयेताम् गणयन्ताम्
मध्यमपुरुषः गणयस्व गणयेथाम् गणयध्वम्
उत्तमपुरुषः गणयै गणयावहै गणयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगणयत अगणयेताम् अगणयन्त
मध्यमपुरुषः अगणयथाः अगणयेथाम् अगणयध्वम्
उत्तमपुरुषः अगणये अगणयावहि अगणयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयेत गणयेयाताम् गणयेरन्
मध्यमपुरुषः गणयेथाः गणयेयाथाम् गणयेध्वम्
उत्तमपुरुषः गणयेय गणयेवहि गणयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गणयिषीष्ट गणयिषीयास्ताम् गणयिषीरन्
मध्यमपुरुषः गणयिषीष्ठाः गणयिषीयास्थाम् गणयिषीढ्वम्, गणयिषीध्वम्
उत्तमपुरुषः गणयिषीय गणयिषीवहि गणयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजगणत, अजीगणत अजगणेताम्, अजीगणेताम् अजगणन्त, अजीगणन्त
मध्यमपुरुषः अजगणथाः, अजीगणथाः अजगणेथाम्, अजीगणेथाम् अजगणध्वम्, अजीगणध्वम्
उत्तमपुरुषः अजगणे, अजीगणे अजगणावहि, अजीगणावहि अजगणामहि, अजीगणामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगणयिष्यत अगणयिष्येताम् अगणयिष्यन्त
मध्यमपुरुषः अगणयिष्यथाः अगणयिष्येथाम् अगणयिष्यध्वम्
उत्तमपुरुषः अगणयिष्ये अगणयिष्यावहि अगणयिष्यामहि