संस्कृत धातुरूप - शट् (Samskrit Dhaturoop - shaT)

शट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शटति शटतः शटन्ति
मध्यमपुरुषः शटसि शटथः शटथ
उत्तमपुरुषः शटामि शटावः शटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशाट शेटतुः शेटुः
मध्यमपुरुषः शेटिथ शेटथुः शेट
उत्तमपुरुषः शशट, शशाट शेटिव शेटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शटिता शटितारौ शटितारः
मध्यमपुरुषः शटितासि शटितास्थः शटितास्थ
उत्तमपुरुषः शटितास्मि शटितास्वः शटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शटिष्यति शटिष्यतः शटिष्यन्ति
मध्यमपुरुषः शटिष्यसि शटिष्यथः शटिष्यथ
उत्तमपुरुषः शटिष्यामि शटिष्यावः शटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शटतात्, शटताद्, शटतु शटताम् शटन्तु
मध्यमपुरुषः शट, शटतात्, शटताद् शटतम् शटत
उत्तमपुरुषः शटानि शटाव शटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशटत्, अशटद् अशटताम् अशटन्
मध्यमपुरुषः अशटः अशटतम् अशटत
उत्तमपुरुषः अशटम् अशटाव अशटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शटेत्, शटेद् शटेताम् शटेयुः
मध्यमपुरुषः शटेः शटेतम् शटेत
उत्तमपुरुषः शटेयम् शटेव शटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शट्यात्, शट्याद् शट्यास्ताम् शट्यासुः
मध्यमपुरुषः शट्याः शट्यास्तम् शट्यास्त
उत्तमपुरुषः शट्यासम् शट्यास्व शट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशटीत्, अशटीद्, अशाटीत्, अशाटीद् अशटिष्टाम्, अशाटिष्टाम् अशटिषुः, अशाटिषुः
मध्यमपुरुषः अशटीः, अशाटीः अशटिष्टम्, अशाटिष्टम् अशटिष्ट, अशाटिष्ट
उत्तमपुरुषः अशटिषम्, अशाटिषम् अशटिष्व, अशाटिष्व अशटिष्म, अशाटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशटिष्यत्, अशटिष्यद् अशटिष्यताम् अशटिष्यन्
मध्यमपुरुषः अशटिष्यः अशटिष्यतम् अशटिष्यत
उत्तमपुरुषः अशटिष्यम् अशटिष्याव अशटिष्याम