संस्कृत धातुरूप - लट् (Samskrit Dhaturoop - laT)

लट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लटति लटतः लटन्ति
मध्यमपुरुषः लटसि लटथः लटथ
उत्तमपुरुषः लटामि लटावः लटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललाट लेटतुः लेटुः
मध्यमपुरुषः लेटिथ लेटथुः लेट
उत्तमपुरुषः ललट, ललाट लेटिव लेटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लटिता लटितारौ लटितारः
मध्यमपुरुषः लटितासि लटितास्थः लटितास्थ
उत्तमपुरुषः लटितास्मि लटितास्वः लटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लटिष्यति लटिष्यतः लटिष्यन्ति
मध्यमपुरुषः लटिष्यसि लटिष्यथः लटिष्यथ
उत्तमपुरुषः लटिष्यामि लटिष्यावः लटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लटतात्, लटताद्, लटतु लटताम् लटन्तु
मध्यमपुरुषः लट, लटतात्, लटताद् लटतम् लटत
उत्तमपुरुषः लटानि लटाव लटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलटत्, अलटद् अलटताम् अलटन्
मध्यमपुरुषः अलटः अलटतम् अलटत
उत्तमपुरुषः अलटम् अलटाव अलटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लटेत्, लटेद् लटेताम् लटेयुः
मध्यमपुरुषः लटेः लटेतम् लटेत
उत्तमपुरुषः लटेयम् लटेव लटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लट्यात्, लट्याद् लट्यास्ताम् लट्यासुः
मध्यमपुरुषः लट्याः लट्यास्तम् लट्यास्त
उत्तमपुरुषः लट्यासम् लट्यास्व लट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलटीत्, अलटीद्, अलाटीत्, अलाटीद् अलटिष्टाम्, अलाटिष्टाम् अलटिषुः, अलाटिषुः
मध्यमपुरुषः अलटीः, अलाटीः अलटिष्टम्, अलाटिष्टम् अलटिष्ट, अलाटिष्ट
उत्तमपुरुषः अलटिषम्, अलाटिषम् अलटिष्व, अलाटिष्व अलटिष्म, अलाटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलटिष्यत्, अलटिष्यद् अलटिष्यताम् अलटिष्यन्
मध्यमपुरुषः अलटिष्यः अलटिष्यतम् अलटिष्यत
उत्तमपुरुषः अलटिष्यम् अलटिष्याव अलटिष्याम