संस्कृत धातुरूप - वट् (Samskrit Dhaturoop - vaT)

वट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटति वटतः वटन्ति
मध्यमपुरुषः वटसि वटथः वटथ
उत्तमपुरुषः वटामि वटावः वटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववाट ववटतुः ववटुः
मध्यमपुरुषः ववटिथ ववटथुः ववट
उत्तमपुरुषः ववट, ववाट ववटिव ववटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटिता वटितारौ वटितारः
मध्यमपुरुषः वटितासि वटितास्थः वटितास्थ
उत्तमपुरुषः वटितास्मि वटितास्वः वटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटिष्यति वटिष्यतः वटिष्यन्ति
मध्यमपुरुषः वटिष्यसि वटिष्यथः वटिष्यथ
उत्तमपुरुषः वटिष्यामि वटिष्यावः वटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटतात्, वटताद्, वटतु वटताम् वटन्तु
मध्यमपुरुषः वट, वटतात्, वटताद् वटतम् वटत
उत्तमपुरुषः वटानि वटाव वटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवटत्, अवटद् अवटताम् अवटन्
मध्यमपुरुषः अवटः अवटतम् अवटत
उत्तमपुरुषः अवटम् अवटाव अवटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटेत्, वटेद् वटेताम् वटेयुः
मध्यमपुरुषः वटेः वटेतम् वटेत
उत्तमपुरुषः वटेयम् वटेव वटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वट्यात्, वट्याद् वट्यास्ताम् वट्यासुः
मध्यमपुरुषः वट्याः वट्यास्तम् वट्यास्त
उत्तमपुरुषः वट्यासम् वट्यास्व वट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवटीत्, अवटीद्, अवाटीत्, अवाटीद् अवटिष्टाम्, अवाटिष्टाम् अवटिषुः, अवाटिषुः
मध्यमपुरुषः अवटीः, अवाटीः अवटिष्टम्, अवाटिष्टम् अवटिष्ट, अवाटिष्ट
उत्तमपुरुषः अवटिषम्, अवाटिषम् अवटिष्व, अवाटिष्व अवटिष्म, अवाटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवटिष्यत्, अवटिष्यद् अवटिष्यताम् अवटिष्यन्
मध्यमपुरुषः अवटिष्यः अवटिष्यतम् अवटिष्यत
उत्तमपुरुषः अवटिष्यम् अवटिष्याव अवटिष्याम