संस्कृत धातुरूप - शस् (Samskrit Dhaturoop - shas)

शस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शसति शसतः शसन्ति
मध्यमपुरुषः शससि शसथः शसथ
उत्तमपुरुषः शसामि शसावः शसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशास शशसतुः शशसुः
मध्यमपुरुषः शशसिथ शशसथुः शशस
उत्तमपुरुषः शशस, शशास शशसिव शशसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शसिता शसितारौ शसितारः
मध्यमपुरुषः शसितासि शसितास्थः शसितास्थ
उत्तमपुरुषः शसितास्मि शसितास्वः शसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शसिष्यति शसिष्यतः शसिष्यन्ति
मध्यमपुरुषः शसिष्यसि शसिष्यथः शसिष्यथ
उत्तमपुरुषः शसिष्यामि शसिष्यावः शसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शसतात्, शसताद्, शसतु शसताम् शसन्तु
मध्यमपुरुषः शस, शसतात्, शसताद् शसतम् शसत
उत्तमपुरुषः शसानि शसाव शसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशसत्, अशसद् अशसताम् अशसन्
मध्यमपुरुषः अशसः अशसतम् अशसत
उत्तमपुरुषः अशसम् अशसाव अशसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शसेत्, शसेद् शसेताम् शसेयुः
मध्यमपुरुषः शसेः शसेतम् शसेत
उत्तमपुरुषः शसेयम् शसेव शसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शस्यात्, शस्याद् शस्यास्ताम् शस्यासुः
मध्यमपुरुषः शस्याः शस्यास्तम् शस्यास्त
उत्तमपुरुषः शस्यासम् शस्यास्व शस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशसीत्, अशसीद्, अशासीत्, अशासीद् अशसिष्टाम्, अशासिष्टाम् अशसिषुः, अशासिषुः
मध्यमपुरुषः अशसीः, अशासीः अशसिष्टम्, अशासिष्टम् अशसिष्ट, अशासिष्ट
उत्तमपुरुषः अशसिषम्, अशासिषम् अशसिष्व, अशासिष्व अशसिष्म, अशासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशसिष्यत्, अशसिष्यद् अशसिष्यताम् अशसिष्यन्
मध्यमपुरुषः अशसिष्यः अशसिष्यतम् अशसिष्यत
उत्तमपुरुषः अशसिष्यम् अशसिष्याव अशसिष्याम