संस्कृत धातुरूप - झष् (Samskrit Dhaturoop - jhaSh)

झष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झषति झषतः झषन्ति
मध्यमपुरुषः झषसि झषथः झषथ
उत्तमपुरुषः झषामि झषावः झषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जझाष जझषतुः जझषुः
मध्यमपुरुषः जझषिथ जझषथुः जझष
उत्तमपुरुषः जझष, जझाष जझषिव जझषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झषिता झषितारौ झषितारः
मध्यमपुरुषः झषितासि झषितास्थः झषितास्थ
उत्तमपुरुषः झषितास्मि झषितास्वः झषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झषिष्यति झषिष्यतः झषिष्यन्ति
मध्यमपुरुषः झषिष्यसि झषिष्यथः झषिष्यथ
उत्तमपुरुषः झषिष्यामि झषिष्यावः झषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झषतात्, झषताद्, झषतु झषताम् झषन्तु
मध्यमपुरुषः झष, झषतात्, झषताद् झषतम् झषत
उत्तमपुरुषः झषाणि झषाव झषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझषत्, अझषद् अझषताम् अझषन्
मध्यमपुरुषः अझषः अझषतम् अझषत
उत्तमपुरुषः अझषम् अझषाव अझषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झषेत्, झषेद् झषेताम् झषेयुः
मध्यमपुरुषः झषेः झषेतम् झषेत
उत्तमपुरुषः झषेयम् झषेव झषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झष्यात्, झष्याद् झष्यास्ताम् झष्यासुः
मध्यमपुरुषः झष्याः झष्यास्तम् झष्यास्त
उत्तमपुरुषः झष्यासम् झष्यास्व झष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझषीत्, अझषीद्, अझाषीत्, अझाषीद् अझषिष्टाम्, अझाषिष्टाम् अझषिषुः, अझाषिषुः
मध्यमपुरुषः अझषीः, अझाषीः अझषिष्टम्, अझाषिष्टम् अझषिष्ट, अझाषिष्ट
उत्तमपुरुषः अझषिषम्, अझाषिषम् अझषिष्व, अझाषिष्व अझषिष्म, अझाषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझषिष्यत्, अझषिष्यद् अझषिष्यताम् अझषिष्यन्
मध्यमपुरुषः अझषिष्यः अझषिष्यतम् अझषिष्यत
उत्तमपुरुषः अझषिष्यम् अझषिष्याव अझषिष्याम