संस्कृत धातुरूप - चह् (Samskrit Dhaturoop - chah)

चह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहति चहतः चहन्ति
मध्यमपुरुषः चहसि चहथः चहथ
उत्तमपुरुषः चहामि चहावः चहामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचाह चेहतुः चेहुः
मध्यमपुरुषः चेहिथ चेहथुः चेह
उत्तमपुरुषः चचह, चचाह चेहिव चेहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहिता चहितारौ चहितारः
मध्यमपुरुषः चहितासि चहितास्थः चहितास्थ
उत्तमपुरुषः चहितास्मि चहितास्वः चहितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहिष्यति चहिष्यतः चहिष्यन्ति
मध्यमपुरुषः चहिष्यसि चहिष्यथः चहिष्यथ
उत्तमपुरुषः चहिष्यामि चहिष्यावः चहिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहतात्, चहताद्, चहतु चहताम् चहन्तु
मध्यमपुरुषः चह, चहतात्, चहताद् चहतम् चहत
उत्तमपुरुषः चहानि चहाव चहाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचहत्, अचहद् अचहताम् अचहन्
मध्यमपुरुषः अचहः अचहतम् अचहत
उत्तमपुरुषः अचहम् अचहाव अचहाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहेत्, चहेद् चहेताम् चहेयुः
मध्यमपुरुषः चहेः चहेतम् चहेत
उत्तमपुरुषः चहेयम् चहेव चहेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चह्यात्, चह्याद् चह्यास्ताम् चह्यासुः
मध्यमपुरुषः चह्याः चह्यास्तम् चह्यास्त
उत्तमपुरुषः चह्यासम् चह्यास्व चह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचहीत्, अचहीद् अचहिष्टाम् अचहिषुः
मध्यमपुरुषः अचहीः अचहिष्टम् अचहिष्ट
उत्तमपुरुषः अचहिषम् अचहिष्व अचहिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचहिष्यत्, अचहिष्यद् अचहिष्यताम् अचहिष्यन्
मध्यमपुरुषः अचहिष्यः अचहिष्यतम् अचहिष्यत
उत्तमपुरुषः अचहिष्यम् अचहिष्याव अचहिष्याम