संस्कृत धातुरूप - चण्ड् (Samskrit Dhaturoop - chaND)

चण्ड्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चण्डते चण्डेते चण्डन्ते
मध्यमपुरुषः चण्डसे चण्डेथे चण्डध्वे
उत्तमपुरुषः चण्डे चण्डावहे चण्डामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचण्डे चचण्डाते चचण्डिरे
मध्यमपुरुषः चचण्डिषे चचण्डाथे चचण्डिध्वे
उत्तमपुरुषः चचण्डे चचण्डिवहे चचण्डिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चण्डिता चण्डितारौ चण्डितारः
मध्यमपुरुषः चण्डितासे चण्डितासाथे चण्डिताध्वे
उत्तमपुरुषः चण्डिताहे चण्डितास्वहे चण्डितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चण्डिष्यते चण्डिष्येते चण्डिष्यन्ते
मध्यमपुरुषः चण्डिष्यसे चण्डिष्येथे चण्डिष्यध्वे
उत्तमपुरुषः चण्डिष्ये चण्डिष्यावहे चण्डिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चण्डताम् चण्डेताम् चण्डन्ताम्
मध्यमपुरुषः चण्डस्व चण्डेथाम् चण्डध्वम्
उत्तमपुरुषः चण्डै चण्डावहै चण्डामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचण्डत अचण्डेताम् अचण्डन्त
मध्यमपुरुषः अचण्डथाः अचण्डेथाम् अचण्डध्वम्
उत्तमपुरुषः अचण्डे अचण्डावहि अचण्डामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चण्डेत चण्डेयाताम् चण्डेरन्
मध्यमपुरुषः चण्डेथाः चण्डेयाथाम् चण्डेध्वम्
उत्तमपुरुषः चण्डेय चण्डेवहि चण्डेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चण्डिषीष्ट चण्डिषीयास्ताम् चण्डिषीरन्
मध्यमपुरुषः चण्डिषीष्ठाः चण्डिषीयास्थाम् चण्डिषीध्वम्
उत्तमपुरुषः चण्डिषीय चण्डिषीवहि चण्डिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचण्डिष्ट अचण्डिषाताम् अचण्डिषत
मध्यमपुरुषः अचण्डिष्ठाः अचण्डिषाथाम् अचण्डिध्वम्
उत्तमपुरुषः अचण्डिषि अचण्डिष्वहि अचण्डिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचण्डिष्यत अचण्डिष्येताम् अचण्डिष्यन्त
मध्यमपुरुषः अचण्डिष्यथाः अचण्डिष्येथाम् अचण्डिष्यध्वम्
उत्तमपुरुषः अचण्डिष्ये अचण्डिष्यावहि अचण्डिष्यामहि