#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - शम्ब् (Samskrit Dhaturoop - shamb)

शम्ब्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयति शम्बयतः शम्बयन्ति
मध्यमपुरुषः शम्बयसि शम्बयथः शम्बयथ
उत्तमपुरुषः शम्बयामि शम्बयावः शम्बयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयाञ्चकार, शम्बयामास, शम्बयाम्बभूव शम्बयाञ्चक्रतुः, शम्बयामासतुः, शम्बयाम्बभूवतुः शम्बयाञ्चक्रुः, शम्बयामासुः, शम्बयाम्बभूवुः
मध्यमपुरुषः शम्बयाञ्चकर्थ, शम्बयामासिथ, शम्बयाम्बभूविथ शम्बयाञ्चक्रथुः, शम्बयामासथुः, शम्बयाम्बभूवथुः शम्बयाञ्चक्र, शम्बयामास, शम्बयाम्बभूव
उत्तमपुरुषः शम्बयाञ्चकर, शम्बयाञ्चकार, शम्बयामास, शम्बयाम्बभूव शम्बयाञ्चकृव, शम्बयामासिव, शम्बयाम्बभूविव शम्बयाञ्चकृम, शम्बयामासिम, शम्बयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयिता शम्बयितारौ शम्बयितारः
मध्यमपुरुषः शम्बयितासि शम्बयितास्थः शम्बयितास्थ
उत्तमपुरुषः शम्बयितास्मि शम्बयितास्वः शम्बयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयिष्यति शम्बयिष्यतः शम्बयिष्यन्ति
मध्यमपुरुषः शम्बयिष्यसि शम्बयिष्यथः शम्बयिष्यथ
उत्तमपुरुषः शम्बयिष्यामि शम्बयिष्यावः शम्बयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयतात्, शम्बयताद्, शम्बयतु शम्बयताम् शम्बयन्तु
मध्यमपुरुषः शम्बय, शम्बयतात्, शम्बयताद् शम्बयतम् शम्बयत
उत्तमपुरुषः शम्बयानि शम्बयाव शम्बयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशम्बयत्, अशम्बयद् अशम्बयताम् अशम्बयन्
मध्यमपुरुषः अशम्बयः अशम्बयतम् अशम्बयत
उत्तमपुरुषः अशम्बयम् अशम्बयाव अशम्बयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयेत्, शम्बयेद् शम्बयेताम् शम्बयेयुः
मध्यमपुरुषः शम्बयेः शम्बयेतम् शम्बयेत
उत्तमपुरुषः शम्बयेयम् शम्बयेव शम्बयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्ब्यात्, शम्ब्याद् शम्ब्यास्ताम् शम्ब्यासुः
मध्यमपुरुषः शम्ब्याः शम्ब्यास्तम् शम्ब्यास्त
उत्तमपुरुषः शम्ब्यासम् शम्ब्यास्व शम्ब्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशशम्बत्, अशशम्बद् अशशम्बताम् अशशम्बन्
मध्यमपुरुषः अशशम्बः अशशम्बतम् अशशम्बत
उत्तमपुरुषः अशशम्बम् अशशम्बाव अशशम्बाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशम्बयिष्यत्, अशम्बयिष्यद् अशम्बयिष्यताम् अशम्बयिष्यन्
मध्यमपुरुषः अशम्बयिष्यः अशम्बयिष्यतम् अशम्बयिष्यत
उत्तमपुरुषः अशम्बयिष्यम् अशम्बयिष्याव अशम्बयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयते शम्बयेते शम्बयन्ते
मध्यमपुरुषः शम्बयसे शम्बयेथे शम्बयध्वे
उत्तमपुरुषः शम्बये शम्बयावहे शम्बयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयाञ्चक्रे, शम्बयामास, शम्बयाम्बभूव शम्बयाञ्चक्राते, शम्बयामासतुः, शम्बयाम्बभूवतुः शम्बयाञ्चक्रिरे, शम्बयामासुः, शम्बयाम्बभूवुः
मध्यमपुरुषः शम्बयाञ्चकृषे, शम्बयामासिथ, शम्बयाम्बभूविथ शम्बयाञ्चक्राथे, शम्बयामासथुः, शम्बयाम्बभूवथुः शम्बयाञ्चकृढ्वे, शम्बयामास, शम्बयाम्बभूव
उत्तमपुरुषः शम्बयाञ्चक्रे, शम्बयामास, शम्बयाम्बभूव शम्बयाञ्चकृवहे, शम्बयामासिव, शम्बयाम्बभूविव शम्बयाञ्चकृमहे, शम्बयामासिम, शम्बयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयिता शम्बयितारौ शम्बयितारः
मध्यमपुरुषः शम्बयितासे शम्बयितासाथे शम्बयिताध्वे
उत्तमपुरुषः शम्बयिताहे शम्बयितास्वहे शम्बयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयिष्यते शम्बयिष्येते शम्बयिष्यन्ते
मध्यमपुरुषः शम्बयिष्यसे शम्बयिष्येथे शम्बयिष्यध्वे
उत्तमपुरुषः शम्बयिष्ये शम्बयिष्यावहे शम्बयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयताम् शम्बयेताम् शम्बयन्ताम्
मध्यमपुरुषः शम्बयस्व शम्बयेथाम् शम्बयध्वम्
उत्तमपुरुषः शम्बयै शम्बयावहै शम्बयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशम्बयत अशम्बयेताम् अशम्बयन्त
मध्यमपुरुषः अशम्बयथाः अशम्बयेथाम् अशम्बयध्वम्
उत्तमपुरुषः अशम्बये अशम्बयावहि अशम्बयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयेत शम्बयेयाताम् शम्बयेरन्
मध्यमपुरुषः शम्बयेथाः शम्बयेयाथाम् शम्बयेध्वम्
उत्तमपुरुषः शम्बयेय शम्बयेवहि शम्बयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्बयिषीष्ट शम्बयिषीयास्ताम् शम्बयिषीरन्
मध्यमपुरुषः शम्बयिषीष्ठाः शम्बयिषीयास्थाम् शम्बयिषीढ्वम्, शम्बयिषीध्वम्
उत्तमपुरुषः शम्बयिषीय शम्बयिषीवहि शम्बयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशशम्बत अशशम्बेताम् अशशम्बन्त
मध्यमपुरुषः अशशम्बथाः अशशम्बेथाम् अशशम्बध्वम्
उत्तमपुरुषः अशशम्बे अशशम्बावहि अशशम्बामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशम्बयिष्यत अशम्बयिष्येताम् अशम्बयिष्यन्त
मध्यमपुरुषः अशम्बयिष्यथाः अशम्बयिष्येथाम् अशम्बयिष्यध्वम्
उत्तमपुरुषः अशम्बयिष्ये अशम्बयिष्यावहि अशम्बयिष्यामहि