#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - साम्ब् (Samskrit Dhaturoop - sAmb)

साम्ब्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयति साम्बयतः साम्बयन्ति
मध्यमपुरुषः साम्बयसि साम्बयथः साम्बयथ
उत्तमपुरुषः साम्बयामि साम्बयावः साम्बयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयाञ्चकार, साम्बयामास, साम्बयाम्बभूव साम्बयाञ्चक्रतुः, साम्बयामासतुः, साम्बयाम्बभूवतुः साम्बयाञ्चक्रुः, साम्बयामासुः, साम्बयाम्बभूवुः
मध्यमपुरुषः साम्बयाञ्चकर्थ, साम्बयामासिथ, साम्बयाम्बभूविथ साम्बयाञ्चक्रथुः, साम्बयामासथुः, साम्बयाम्बभूवथुः साम्बयाञ्चक्र, साम्बयामास, साम्बयाम्बभूव
उत्तमपुरुषः साम्बयाञ्चकर, साम्बयाञ्चकार, साम्बयामास, साम्बयाम्बभूव साम्बयाञ्चकृव, साम्बयामासिव, साम्बयाम्बभूविव साम्बयाञ्चकृम, साम्बयामासिम, साम्बयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयिता साम्बयितारौ साम्बयितारः
मध्यमपुरुषः साम्बयितासि साम्बयितास्थः साम्बयितास्थ
उत्तमपुरुषः साम्बयितास्मि साम्बयितास्वः साम्बयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयिष्यति साम्बयिष्यतः साम्बयिष्यन्ति
मध्यमपुरुषः साम्बयिष्यसि साम्बयिष्यथः साम्बयिष्यथ
उत्तमपुरुषः साम्बयिष्यामि साम्बयिष्यावः साम्बयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयतात्, साम्बयताद्, साम्बयतु साम्बयताम् साम्बयन्तु
मध्यमपुरुषः साम्बय, साम्बयतात्, साम्बयताद् साम्बयतम् साम्बयत
उत्तमपुरुषः साम्बयानि साम्बयाव साम्बयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असाम्बयत्, असाम्बयद् असाम्बयताम् असाम्बयन्
मध्यमपुरुषः असाम्बयः असाम्बयतम् असाम्बयत
उत्तमपुरुषः असाम्बयम् असाम्बयाव असाम्बयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयेत्, साम्बयेद् साम्बयेताम् साम्बयेयुः
मध्यमपुरुषः साम्बयेः साम्बयेतम् साम्बयेत
उत्तमपुरुषः साम्बयेयम् साम्बयेव साम्बयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्ब्यात्, साम्ब्याद् साम्ब्यास्ताम् साम्ब्यासुः
मध्यमपुरुषः साम्ब्याः साम्ब्यास्तम् साम्ब्यास्त
उत्तमपुरुषः साम्ब्यासम् साम्ब्यास्व साम्ब्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससाम्बत्, अससाम्बद् अससाम्बताम् अससाम्बन्
मध्यमपुरुषः अससाम्बः अससाम्बतम् अससाम्बत
उत्तमपुरुषः अससाम्बम् अससाम्बाव अससाम्बाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असाम्बयिष्यत्, असाम्बयिष्यद् असाम्बयिष्यताम् असाम्बयिष्यन्
मध्यमपुरुषः असाम्बयिष्यः असाम्बयिष्यतम् असाम्बयिष्यत
उत्तमपुरुषः असाम्बयिष्यम् असाम्बयिष्याव असाम्बयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयते साम्बयेते साम्बयन्ते
मध्यमपुरुषः साम्बयसे साम्बयेथे साम्बयध्वे
उत्तमपुरुषः साम्बये साम्बयावहे साम्बयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयाञ्चक्रे, साम्बयामास, साम्बयाम्बभूव साम्बयाञ्चक्राते, साम्बयामासतुः, साम्बयाम्बभूवतुः साम्बयाञ्चक्रिरे, साम्बयामासुः, साम्बयाम्बभूवुः
मध्यमपुरुषः साम्बयाञ्चकृषे, साम्बयामासिथ, साम्बयाम्बभूविथ साम्बयाञ्चक्राथे, साम्बयामासथुः, साम्बयाम्बभूवथुः साम्बयाञ्चकृढ्वे, साम्बयामास, साम्बयाम्बभूव
उत्तमपुरुषः साम्बयाञ्चक्रे, साम्बयामास, साम्बयाम्बभूव साम्बयाञ्चकृवहे, साम्बयामासिव, साम्बयाम्बभूविव साम्बयाञ्चकृमहे, साम्बयामासिम, साम्बयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयिता साम्बयितारौ साम्बयितारः
मध्यमपुरुषः साम्बयितासे साम्बयितासाथे साम्बयिताध्वे
उत्तमपुरुषः साम्बयिताहे साम्बयितास्वहे साम्बयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयिष्यते साम्बयिष्येते साम्बयिष्यन्ते
मध्यमपुरुषः साम्बयिष्यसे साम्बयिष्येथे साम्बयिष्यध्वे
उत्तमपुरुषः साम्बयिष्ये साम्बयिष्यावहे साम्बयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयताम् साम्बयेताम् साम्बयन्ताम्
मध्यमपुरुषः साम्बयस्व साम्बयेथाम् साम्बयध्वम्
उत्तमपुरुषः साम्बयै साम्बयावहै साम्बयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असाम्बयत असाम्बयेताम् असाम्बयन्त
मध्यमपुरुषः असाम्बयथाः असाम्बयेथाम् असाम्बयध्वम्
उत्तमपुरुषः असाम्बये असाम्बयावहि असाम्बयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयेत साम्बयेयाताम् साम्बयेरन्
मध्यमपुरुषः साम्बयेथाः साम्बयेयाथाम् साम्बयेध्वम्
उत्तमपुरुषः साम्बयेय साम्बयेवहि साम्बयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साम्बयिषीष्ट साम्बयिषीयास्ताम् साम्बयिषीरन्
मध्यमपुरुषः साम्बयिषीष्ठाः साम्बयिषीयास्थाम् साम्बयिषीढ्वम्, साम्बयिषीध्वम्
उत्तमपुरुषः साम्बयिषीय साम्बयिषीवहि साम्बयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससाम्बत अससाम्बेताम् अससाम्बन्त
मध्यमपुरुषः अससाम्बथाः अससाम्बेथाम् अससाम्बध्वम्
उत्तमपुरुषः अससाम्बे अससाम्बावहि अससाम्बामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असाम्बयिष्यत असाम्बयिष्येताम् असाम्बयिष्यन्त
मध्यमपुरुषः असाम्बयिष्यथाः असाम्बयिष्येथाम् असाम्बयिष्यध्वम्
उत्तमपुरुषः असाम्बयिष्ये असाम्बयिष्यावहि असाम्बयिष्यामहि