#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - सम्ब् (Samskrit Dhaturoop - samb)

सम्ब्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयति सम्बयतः सम्बयन्ति
मध्यमपुरुषः सम्बयसि सम्बयथः सम्बयथ
उत्तमपुरुषः सम्बयामि सम्बयावः सम्बयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयाञ्चकार, सम्बयामास, सम्बयाम्बभूव सम्बयाञ्चक्रतुः, सम्बयामासतुः, सम्बयाम्बभूवतुः सम्बयाञ्चक्रुः, सम्बयामासुः, सम्बयाम्बभूवुः
मध्यमपुरुषः सम्बयाञ्चकर्थ, सम्बयामासिथ, सम्बयाम्बभूविथ सम्बयाञ्चक्रथुः, सम्बयामासथुः, सम्बयाम्बभूवथुः सम्बयाञ्चक्र, सम्बयामास, सम्बयाम्बभूव
उत्तमपुरुषः सम्बयाञ्चकर, सम्बयाञ्चकार, सम्बयामास, सम्बयाम्बभूव सम्बयाञ्चकृव, सम्बयामासिव, सम्बयाम्बभूविव सम्बयाञ्चकृम, सम्बयामासिम, सम्बयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयिता सम्बयितारौ सम्बयितारः
मध्यमपुरुषः सम्बयितासि सम्बयितास्थः सम्बयितास्थ
उत्तमपुरुषः सम्बयितास्मि सम्बयितास्वः सम्बयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयिष्यति सम्बयिष्यतः सम्बयिष्यन्ति
मध्यमपुरुषः सम्बयिष्यसि सम्बयिष्यथः सम्बयिष्यथ
उत्तमपुरुषः सम्बयिष्यामि सम्बयिष्यावः सम्बयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयतात्, सम्बयताद्, सम्बयतु सम्बयताम् सम्बयन्तु
मध्यमपुरुषः सम्बय, सम्बयतात्, सम्बयताद् सम्बयतम् सम्बयत
उत्तमपुरुषः सम्बयानि सम्बयाव सम्बयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असम्बयत्, असम्बयद् असम्बयताम् असम्बयन्
मध्यमपुरुषः असम्बयः असम्बयतम् असम्बयत
उत्तमपुरुषः असम्बयम् असम्बयाव असम्बयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयेत्, सम्बयेद् सम्बयेताम् सम्बयेयुः
मध्यमपुरुषः सम्बयेः सम्बयेतम् सम्बयेत
उत्तमपुरुषः सम्बयेयम् सम्बयेव सम्बयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्ब्यात्, सम्ब्याद् सम्ब्यास्ताम् सम्ब्यासुः
मध्यमपुरुषः सम्ब्याः सम्ब्यास्तम् सम्ब्यास्त
उत्तमपुरुषः सम्ब्यासम् सम्ब्यास्व सम्ब्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससम्बत्, अससम्बद् अससम्बताम् अससम्बन्
मध्यमपुरुषः अससम्बः अससम्बतम् अससम्बत
उत्तमपुरुषः अससम्बम् अससम्बाव अससम्बाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असम्बयिष्यत्, असम्बयिष्यद् असम्बयिष्यताम् असम्बयिष्यन्
मध्यमपुरुषः असम्बयिष्यः असम्बयिष्यतम् असम्बयिष्यत
उत्तमपुरुषः असम्बयिष्यम् असम्बयिष्याव असम्बयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयते सम्बयेते सम्बयन्ते
मध्यमपुरुषः सम्बयसे सम्बयेथे सम्बयध्वे
उत्तमपुरुषः सम्बये सम्बयावहे सम्बयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयाञ्चक्रे, सम्बयामास, सम्बयाम्बभूव सम्बयाञ्चक्राते, सम्बयामासतुः, सम्बयाम्बभूवतुः सम्बयाञ्चक्रिरे, सम्बयामासुः, सम्बयाम्बभूवुः
मध्यमपुरुषः सम्बयाञ्चकृषे, सम्बयामासिथ, सम्बयाम्बभूविथ सम्बयाञ्चक्राथे, सम्बयामासथुः, सम्बयाम्बभूवथुः सम्बयाञ्चकृढ्वे, सम्बयामास, सम्बयाम्बभूव
उत्तमपुरुषः सम्बयाञ्चक्रे, सम्बयामास, सम्बयाम्बभूव सम्बयाञ्चकृवहे, सम्बयामासिव, सम्बयाम्बभूविव सम्बयाञ्चकृमहे, सम्बयामासिम, सम्बयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयिता सम्बयितारौ सम्बयितारः
मध्यमपुरुषः सम्बयितासे सम्बयितासाथे सम्बयिताध्वे
उत्तमपुरुषः सम्बयिताहे सम्बयितास्वहे सम्बयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयिष्यते सम्बयिष्येते सम्बयिष्यन्ते
मध्यमपुरुषः सम्बयिष्यसे सम्बयिष्येथे सम्बयिष्यध्वे
उत्तमपुरुषः सम्बयिष्ये सम्बयिष्यावहे सम्बयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयताम् सम्बयेताम् सम्बयन्ताम्
मध्यमपुरुषः सम्बयस्व सम्बयेथाम् सम्बयध्वम्
उत्तमपुरुषः सम्बयै सम्बयावहै सम्बयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असम्बयत असम्बयेताम् असम्बयन्त
मध्यमपुरुषः असम्बयथाः असम्बयेथाम् असम्बयध्वम्
उत्तमपुरुषः असम्बये असम्बयावहि असम्बयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयेत सम्बयेयाताम् सम्बयेरन्
मध्यमपुरुषः सम्बयेथाः सम्बयेयाथाम् सम्बयेध्वम्
उत्तमपुरुषः सम्बयेय सम्बयेवहि सम्बयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्बयिषीष्ट सम्बयिषीयास्ताम् सम्बयिषीरन्
मध्यमपुरुषः सम्बयिषीष्ठाः सम्बयिषीयास्थाम् सम्बयिषीढ्वम्, सम्बयिषीध्वम्
उत्तमपुरुषः सम्बयिषीय सम्बयिषीवहि सम्बयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससम्बत अससम्बेताम् अससम्बन्त
मध्यमपुरुषः अससम्बथाः अससम्बेथाम् अससम्बध्वम्
उत्तमपुरुषः अससम्बे अससम्बावहि अससम्बामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असम्बयिष्यत असम्बयिष्येताम् असम्बयिष्यन्त
मध्यमपुरुषः असम्बयिष्यथाः असम्बयिष्येथाम् असम्बयिष्यध्वम्
उत्तमपुरुषः असम्बयिष्ये असम्बयिष्यावहि असम्बयिष्यामहि