संस्कृत धातुरूप - शम् (Samskrit Dhaturoop - sham)

शम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शमति शमतः शमन्ति
मध्यमपुरुषः शमसि शमथः शमथ
उत्तमपुरुषः शमामि शमावः शमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशाम शेमतुः शेमुः
मध्यमपुरुषः शेमिथ शेमथुः शेम
उत्तमपुरुषः शशम, शशाम शेमिव शेमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शमिता शमितारौ शमितारः
मध्यमपुरुषः शमितासि शमितास्थः शमितास्थ
उत्तमपुरुषः शमितास्मि शमितास्वः शमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शमिष्यति शमिष्यतः शमिष्यन्ति
मध्यमपुरुषः शमिष्यसि शमिष्यथः शमिष्यथ
उत्तमपुरुषः शमिष्यामि शमिष्यावः शमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शमतात्, शमताद्, शमतु शमताम् शमन्तु
मध्यमपुरुषः शम, शमतात्, शमताद् शमतम् शमत
उत्तमपुरुषः शमानि शमाव शमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशमत्, अशमद् अशमताम् अशमन्
मध्यमपुरुषः अशमः अशमतम् अशमत
उत्तमपुरुषः अशमम् अशमाव अशमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शमेत्, शमेद् शमेताम् शमेयुः
मध्यमपुरुषः शमेः शमेतम् शमेत
उत्तमपुरुषः शमेयम् शमेव शमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शम्यात्, शम्याद् शम्यास्ताम् शम्यासुः
मध्यमपुरुषः शम्याः शम्यास्तम् शम्यास्त
उत्तमपुरुषः शम्यासम् शम्यास्व शम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशमीत्, अशमीद् अशमिष्टाम् अशमिषुः
मध्यमपुरुषः अशमीः अशमिष्टम् अशमिष्ट
उत्तमपुरुषः अशमिषम् अशमिष्व अशमिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशमिष्यत्, अशमिष्यद् अशमिष्यताम् अशमिष्यन्
मध्यमपुरुषः अशमिष्यः अशमिष्यतम् अशमिष्यत
उत्तमपुरुषः अशमिष्यम् अशमिष्याव अशमिष्याम