संस्कृत धातुरूप - ध्वन् (Samskrit Dhaturoop - dhvan)

ध्वन्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनति ध्वनतः ध्वनन्ति
मध्यमपुरुषः ध्वनसि ध्वनथः ध्वनथ
उत्तमपुरुषः ध्वनामि ध्वनावः ध्वनामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दध्वान दध्वनतुः दध्वनुः
मध्यमपुरुषः दध्वनिथ दध्वनथुः दध्वन
उत्तमपुरुषः दध्वन, दध्वान दध्वनिव दध्वनिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनिता ध्वनितारौ ध्वनितारः
मध्यमपुरुषः ध्वनितासि ध्वनितास्थः ध्वनितास्थ
उत्तमपुरुषः ध्वनितास्मि ध्वनितास्वः ध्वनितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनिष्यति ध्वनिष्यतः ध्वनिष्यन्ति
मध्यमपुरुषः ध्वनिष्यसि ध्वनिष्यथः ध्वनिष्यथ
उत्तमपुरुषः ध्वनिष्यामि ध्वनिष्यावः ध्वनिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनतात्, ध्वनताद्, ध्वनतु ध्वनताम् ध्वनन्तु
मध्यमपुरुषः ध्वन, ध्वनतात्, ध्वनताद् ध्वनतम् ध्वनत
उत्तमपुरुषः ध्वनानि ध्वनाव ध्वनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वनत्, अध्वनद् अध्वनताम् अध्वनन्
मध्यमपुरुषः अध्वनः अध्वनतम् अध्वनत
उत्तमपुरुषः अध्वनम् अध्वनाव अध्वनाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनेत्, ध्वनेद् ध्वनेताम् ध्वनेयुः
मध्यमपुरुषः ध्वनेः ध्वनेतम् ध्वनेत
उत्तमपुरुषः ध्वनेयम् ध्वनेव ध्वनेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वन्यात्, ध्वन्याद् ध्वन्यास्ताम् ध्वन्यासुः
मध्यमपुरुषः ध्वन्याः ध्वन्यास्तम् ध्वन्यास्त
उत्तमपुरुषः ध्वन्यासम् ध्वन्यास्व ध्वन्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वनीत्, अध्वनीद्, अध्वानीत्, अध्वानीद् अध्वनिष्टाम्, अध्वानिष्टाम् अध्वनिषुः, अध्वानिषुः
मध्यमपुरुषः अध्वनीः, अध्वानीः अध्वनिष्टम्, अध्वानिष्टम् अध्वनिष्ट, अध्वानिष्ट
उत्तमपुरुषः अध्वनिषम्, अध्वानिषम् अध्वनिष्व, अध्वानिष्व अध्वनिष्म, अध्वानिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वनिष्यत्, अध्वनिष्यद् अध्वनिष्यताम् अध्वनिष्यन्
मध्यमपुरुषः अध्वनिष्यः अध्वनिष्यतम् अध्वनिष्यत
उत्तमपुरुषः अध्वनिष्यम् अध्वनिष्याव अध्वनिष्याम