संस्कृत धातुरूप - यम् (Samskrit Dhaturoop - yam)

यम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यमति यमतः यमन्ति
मध्यमपुरुषः यमसि यमथः यमथ
उत्तमपुरुषः यमामि यमावः यमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ययाम येमतुः येमुः
मध्यमपुरुषः येमिथ येमथुः येम
उत्तमपुरुषः ययम, ययाम येमिव येमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यमिता यमितारौ यमितारः
मध्यमपुरुषः यमितासि यमितास्थः यमितास्थ
उत्तमपुरुषः यमितास्मि यमितास्वः यमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यमिष्यति यमिष्यतः यमिष्यन्ति
मध्यमपुरुषः यमिष्यसि यमिष्यथः यमिष्यथ
उत्तमपुरुषः यमिष्यामि यमिष्यावः यमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यमतात्, यमताद्, यमतु यमताम् यमन्तु
मध्यमपुरुषः यम, यमतात्, यमताद् यमतम् यमत
उत्तमपुरुषः यमानि यमाव यमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयमत्, अयमद् अयमताम् अयमन्
मध्यमपुरुषः अयमः अयमतम् अयमत
उत्तमपुरुषः अयमम् अयमाव अयमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यमेत्, यमेद् यमेताम् यमेयुः
मध्यमपुरुषः यमेः यमेतम् यमेत
उत्तमपुरुषः यमेयम् यमेव यमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यम्यात्, यम्याद् यम्यास्ताम् यम्यासुः
मध्यमपुरुषः यम्याः यम्यास्तम् यम्यास्त
उत्तमपुरुषः यम्यासम् यम्यास्व यम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयंसीत्, अयंसीद् अयंसिष्टाम् अयंसिषुः
मध्यमपुरुषः अयंसीः अयंसिष्टम् अयंसिष्ट
उत्तमपुरुषः अयंसिषम् अयंसिष्व अयंसिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयमिष्यत्, अयमिष्यद् अयमिष्यताम् अयमिष्यन्
मध्यमपुरुषः अयमिष्यः अयमिष्यतम् अयमिष्यत
उत्तमपुरुषः अयमिष्यम् अयमिष्याव अयमिष्याम