#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - सत्र (Samskrit Dhaturoop - satra)

सत्र

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सत्रयते सत्रयेते सत्रयन्ते
मध्यमपुरुषः सत्रयसे सत्रयेथे सत्रयध्वे
उत्तमपुरुषः सत्रये सत्रयावहे सत्रयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सत्रयाञ्चक्रे, सत्रयामास, सत्रयाम्बभूव सत्रयाञ्चक्राते, सत्रयामासतुः, सत्रयाम्बभूवतुः सत्रयाञ्चक्रिरे, सत्रयामासुः, सत्रयाम्बभूवुः
मध्यमपुरुषः सत्रयाञ्चकृषे, सत्रयामासिथ, सत्रयाम्बभूविथ सत्रयाञ्चक्राथे, सत्रयामासथुः, सत्रयाम्बभूवथुः सत्रयाञ्चकृढ्वे, सत्रयामास, सत्रयाम्बभूव
उत्तमपुरुषः सत्रयाञ्चक्रे, सत्रयामास, सत्रयाम्बभूव सत्रयाञ्चकृवहे, सत्रयामासिव, सत्रयाम्बभूविव सत्रयाञ्चकृमहे, सत्रयामासिम, सत्रयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सत्रयिता सत्रयितारौ सत्रयितारः
मध्यमपुरुषः सत्रयितासे सत्रयितासाथे सत्रयिताध्वे
उत्तमपुरुषः सत्रयिताहे सत्रयितास्वहे सत्रयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सत्रयिष्यते सत्रयिष्येते सत्रयिष्यन्ते
मध्यमपुरुषः सत्रयिष्यसे सत्रयिष्येथे सत्रयिष्यध्वे
उत्तमपुरुषः सत्रयिष्ये सत्रयिष्यावहे सत्रयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सत्रयताम् सत्रयेताम् सत्रयन्ताम्
मध्यमपुरुषः सत्रयस्व सत्रयेथाम् सत्रयध्वम्
उत्तमपुरुषः सत्रयै सत्रयावहै सत्रयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असत्रयत असत्रयेताम् असत्रयन्त
मध्यमपुरुषः असत्रयथाः असत्रयेथाम् असत्रयध्वम्
उत्तमपुरुषः असत्रये असत्रयावहि असत्रयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सत्रयेत सत्रयेयाताम् सत्रयेरन्
मध्यमपुरुषः सत्रयेथाः सत्रयेयाथाम् सत्रयेध्वम्
उत्तमपुरुषः सत्रयेय सत्रयेवहि सत्रयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सत्रयिषीष्ट सत्रयिषीयास्ताम् सत्रयिषीरन्
मध्यमपुरुषः सत्रयिषीष्ठाः सत्रयिषीयास्थाम् सत्रयिषीढ्वम्, सत्रयिषीध्वम्
उत्तमपुरुषः सत्रयिषीय सत्रयिषीवहि सत्रयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससत्रत अससत्रेताम् अससत्रन्त
मध्यमपुरुषः अससत्रथाः अससत्रेथाम् अससत्रध्वम्
उत्तमपुरुषः अससत्रे अससत्रावहि अससत्रामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असत्रयिष्यत असत्रयिष्येताम् असत्रयिष्यन्त
मध्यमपुरुषः असत्रयिष्यथाः असत्रयिष्येथाम् असत्रयिष्यध्वम्
उत्तमपुरुषः असत्रयिष्ये असत्रयिष्यावहि असत्रयिष्यामहि