#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - अर्थ (Samskrit Dhaturoop - artha)

अर्थ

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्थयते अर्थयेते अर्थयन्ते
मध्यमपुरुषः अर्थयसे अर्थयेथे अर्थयध्वे
उत्तमपुरुषः अर्थये अर्थयावहे अर्थयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्थयाञ्चक्रे, अर्थयामास, अर्थयाम्बभूव अर्थयाञ्चक्राते, अर्थयामासतुः, अर्थयाम्बभूवतुः अर्थयाञ्चक्रिरे, अर्थयामासुः, अर्थयाम्बभूवुः
मध्यमपुरुषः अर्थयाञ्चकृषे, अर्थयामासिथ, अर्थयाम्बभूविथ अर्थयाञ्चक्राथे, अर्थयामासथुः, अर्थयाम्बभूवथुः अर्थयाञ्चकृढ्वे, अर्थयामास, अर्थयाम्बभूव
उत्तमपुरुषः अर्थयाञ्चक्रे, अर्थयामास, अर्थयाम्बभूव अर्थयाञ्चकृवहे, अर्थयामासिव, अर्थयाम्बभूविव अर्थयाञ्चकृमहे, अर्थयामासिम, अर्थयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्थयिता अर्थयितारौ अर्थयितारः
मध्यमपुरुषः अर्थयितासे अर्थयितासाथे अर्थयिताध्वे
उत्तमपुरुषः अर्थयिताहे अर्थयितास्वहे अर्थयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्थयिष्यते अर्थयिष्येते अर्थयिष्यन्ते
मध्यमपुरुषः अर्थयिष्यसे अर्थयिष्येथे अर्थयिष्यध्वे
उत्तमपुरुषः अर्थयिष्ये अर्थयिष्यावहे अर्थयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्थयताम् अर्थयेताम् अर्थयन्ताम्
मध्यमपुरुषः अर्थयस्व अर्थयेथाम् अर्थयध्वम्
उत्तमपुरुषः अर्थयै अर्थयावहै अर्थयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्थयत आर्थयेताम् आर्थयन्त
मध्यमपुरुषः आर्थयथाः आर्थयेथाम् आर्थयध्वम्
उत्तमपुरुषः आर्थये आर्थयावहि आर्थयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्थयेत अर्थयेयाताम् अर्थयेरन्
मध्यमपुरुषः अर्थयेथाः अर्थयेयाथाम् अर्थयेध्वम्
उत्तमपुरुषः अर्थयेय अर्थयेवहि अर्थयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्थयिषीष्ट अर्थयिषीयास्ताम् अर्थयिषीरन्
मध्यमपुरुषः अर्थयिषीष्ठाः अर्थयिषीयास्थाम् अर्थयिषीढ्वम्, अर्थयिषीध्वम्
उत्तमपुरुषः अर्थयिषीय अर्थयिषीवहि अर्थयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्तथत आर्तथेताम् आर्तथन्त
मध्यमपुरुषः आर्तथथाः आर्तथेथाम् आर्तथध्वम्
उत्तमपुरुषः आर्तथे आर्तथावहि आर्तथामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्थयिष्यत आर्थयिष्येताम् आर्थयिष्यन्त
मध्यमपुरुषः आर्थयिष्यथाः आर्थयिष्येथाम् आर्थयिष्यध्वम्
उत्तमपुरुषः आर्थयिष्ये आर्थयिष्यावहि आर्थयिष्यामहि