#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - गर्व (Samskrit Dhaturoop - garva)

गर्व

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्वति गर्वतः गर्वन्ति
मध्यमपुरुषः गर्वसि गर्वथः गर्वथ
उत्तमपुरुषः गर्वामि गर्वावः गर्वामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्वाञ्चकार, गर्वामास, गर्वाम्बभूव गर्वाञ्चक्रतुः, गर्वामासतुः, गर्वाम्बभूवतुः गर्वाञ्चक्रुः, गर्वामासुः, गर्वाम्बभूवुः
मध्यमपुरुषः गर्वाञ्चकर्थ, गर्वामासिथ, गर्वाम्बभूविथ गर्वाञ्चक्रथुः, गर्वामासथुः, गर्वाम्बभूवथुः गर्वाञ्चक्र, गर्वामास, गर्वाम्बभूव
उत्तमपुरुषः गर्वाञ्चकर, गर्वाञ्चकार, गर्वामास, गर्वाम्बभूव गर्वाञ्चकृव, गर्वामासिव, गर्वाम्बभूविव गर्वाञ्चकृम, गर्वामासिम, गर्वाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्विता गर्वितारौ गर्वितारः
मध्यमपुरुषः गर्वितासि गर्वितास्थः गर्वितास्थ
उत्तमपुरुषः गर्वितास्मि गर्वितास्वः गर्वितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्विष्यति गर्विष्यतः गर्विष्यन्ति
मध्यमपुरुषः गर्विष्यसि गर्विष्यथः गर्विष्यथ
उत्तमपुरुषः गर्विष्यामि गर्विष्यावः गर्विष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्वतात्, गर्वताद्, गर्वतु गर्वताम् गर्वन्तु
मध्यमपुरुषः गर्व, गर्वतात्, गर्वताद् गर्वतम् गर्वत
उत्तमपुरुषः गर्वाणि गर्वाव गर्वाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्वत्, अगर्वद् अगर्वताम् अगर्वन्
मध्यमपुरुषः अगर्वः अगर्वतम् अगर्वत
उत्तमपुरुषः अगर्वम् अगर्वाव अगर्वाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्वेत्, गर्वेद् गर्वेताम् गर्वेयुः
मध्यमपुरुषः गर्वेः गर्वेतम् गर्वेत
उत्तमपुरुषः गर्वेयम् गर्वेव गर्वेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्व्यात्, गर्व्याद् गर्व्यास्ताम् गर्व्यासुः
मध्यमपुरुषः गर्व्याः गर्व्यास्तम् गर्व्यास्त
उत्तमपुरुषः गर्व्यासम् गर्व्यास्व गर्व्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्वीत्, अगर्वीद् अगर्विष्टाम् अगर्विषुः
मध्यमपुरुषः अगर्वीः अगर्विष्टम् अगर्विष्ट
उत्तमपुरुषः अगर्विषम् अगर्विष्व अगर्विष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्विष्यत्, अगर्विष्यद् अगर्विष्यताम् अगर्विष्यन्
मध्यमपुरुषः अगर्विष्यः अगर्विष्यतम् अगर्विष्यत
उत्तमपुरुषः अगर्विष्यम् अगर्विष्याव अगर्विष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्वयते गर्वयेते गर्वयन्ते
मध्यमपुरुषः गर्वयसे गर्वयेथे गर्वयध्वे
उत्तमपुरुषः गर्वये गर्वयावहे गर्वयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्वयाञ्चक्रे, गर्वयामास, गर्वयाम्बभूव गर्वयाञ्चक्राते, गर्वयामासतुः, गर्वयाम्बभूवतुः गर्वयाञ्चक्रिरे, गर्वयामासुः, गर्वयाम्बभूवुः
मध्यमपुरुषः गर्वयाञ्चकृषे, गर्वयामासिथ, गर्वयाम्बभूविथ गर्वयाञ्चक्राथे, गर्वयामासथुः, गर्वयाम्बभूवथुः गर्वयाञ्चकृढ्वे, गर्वयामास, गर्वयाम्बभूव
उत्तमपुरुषः गर्वयाञ्चक्रे, गर्वयामास, गर्वयाम्बभूव गर्वयाञ्चकृवहे, गर्वयामासिव, गर्वयाम्बभूविव गर्वयाञ्चकृमहे, गर्वयामासिम, गर्वयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्वयिता गर्वयितारौ गर्वयितारः
मध्यमपुरुषः गर्वयितासे गर्वयितासाथे गर्वयिताध्वे
उत्तमपुरुषः गर्वयिताहे गर्वयितास्वहे गर्वयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्वयिष्यते गर्वयिष्येते गर्वयिष्यन्ते
मध्यमपुरुषः गर्वयिष्यसे गर्वयिष्येथे गर्वयिष्यध्वे
उत्तमपुरुषः गर्वयिष्ये गर्वयिष्यावहे गर्वयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्वयताम् गर्वयेताम् गर्वयन्ताम्
मध्यमपुरुषः गर्वयस्व गर्वयेथाम् गर्वयध्वम्
उत्तमपुरुषः गर्वयै गर्वयावहै गर्वयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्वयत अगर्वयेताम् अगर्वयन्त
मध्यमपुरुषः अगर्वयथाः अगर्वयेथाम् अगर्वयध्वम्
उत्तमपुरुषः अगर्वये अगर्वयावहि अगर्वयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्वयेत गर्वयेयाताम् गर्वयेरन्
मध्यमपुरुषः गर्वयेथाः गर्वयेयाथाम् गर्वयेध्वम्
उत्तमपुरुषः गर्वयेय गर्वयेवहि गर्वयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्वयिषीष्ट गर्वयिषीयास्ताम् गर्वयिषीरन्
मध्यमपुरुषः गर्वयिषीष्ठाः गर्वयिषीयास्थाम् गर्वयिषीढ्वम्, गर्वयिषीध्वम्
उत्तमपुरुषः गर्वयिषीय गर्वयिषीवहि गर्वयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजगर्वत अजगर्वेताम् अजगर्वन्त
मध्यमपुरुषः अजगर्वथाः अजगर्वेथाम् अजगर्वध्वम्
उत्तमपुरुषः अजगर्वे अजगर्वावहि अजगर्वामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्वयिष्यत अगर्वयिष्येताम् अगर्वयिष्यन्त
मध्यमपुरुषः अगर्वयिष्यथाः अगर्वयिष्येथाम् अगर्वयिष्यध्वम्
उत्तमपुरुषः अगर्वयिष्ये अगर्वयिष्यावहि अगर्वयिष्यामहि