संस्कृत धातुरूप - सप् (Samskrit Dhaturoop - sap)

सप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सपति सपतः सपन्ति
मध्यमपुरुषः सपसि सपथः सपथ
उत्तमपुरुषः सपामि सपावः सपामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससाप सेपतुः सेपुः
मध्यमपुरुषः सेपिथ सेपथुः सेप
उत्तमपुरुषः ससप, ससाप सेपिव सेपिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सपिता सपितारौ सपितारः
मध्यमपुरुषः सपितासि सपितास्थः सपितास्थ
उत्तमपुरुषः सपितास्मि सपितास्वः सपितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सपिष्यति सपिष्यतः सपिष्यन्ति
मध्यमपुरुषः सपिष्यसि सपिष्यथः सपिष्यथ
उत्तमपुरुषः सपिष्यामि सपिष्यावः सपिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सपतात्, सपताद्, सपतु सपताम् सपन्तु
मध्यमपुरुषः सप, सपतात्, सपताद् सपतम् सपत
उत्तमपुरुषः सपानि सपाव सपाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असपत्, असपद् असपताम् असपन्
मध्यमपुरुषः असपः असपतम् असपत
उत्तमपुरुषः असपम् असपाव असपाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सपेत्, सपेद् सपेताम् सपेयुः
मध्यमपुरुषः सपेः सपेतम् सपेत
उत्तमपुरुषः सपेयम् सपेव सपेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सप्यात्, सप्याद् सप्यास्ताम् सप्यासुः
मध्यमपुरुषः सप्याः सप्यास्तम् सप्यास्त
उत्तमपुरुषः सप्यासम् सप्यास्व सप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असपीत्, असपीद्, असापीत्, असापीद् असपिष्टाम्, असापिष्टाम् असपिषुः, असापिषुः
मध्यमपुरुषः असपीः, असापीः असपिष्टम्, असापिष्टम् असपिष्ट, असापिष्ट
उत्तमपुरुषः असपिषम्, असापिषम् असपिष्व, असापिष्व असपिष्म, असापिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असपिष्यत्, असपिष्यद् असपिष्यताम् असपिष्यन्
मध्यमपुरुषः असपिष्यः असपिष्यतम् असपिष्यत
उत्तमपुरुषः असपिष्यम् असपिष्याव असपिष्याम