संस्कृत धातुरूप - रप् (Samskrit Dhaturoop - rap)

रप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रपति रपतः रपन्ति
मध्यमपुरुषः रपसि रपथः रपथ
उत्तमपुरुषः रपामि रपावः रपामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रराप रेपतुः रेपुः
मध्यमपुरुषः रेपिथ रेपथुः रेप
उत्तमपुरुषः ररप, रराप रेपिव रेपिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रपिता रपितारौ रपितारः
मध्यमपुरुषः रपितासि रपितास्थः रपितास्थ
उत्तमपुरुषः रपितास्मि रपितास्वः रपितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रपिष्यति रपिष्यतः रपिष्यन्ति
मध्यमपुरुषः रपिष्यसि रपिष्यथः रपिष्यथ
उत्तमपुरुषः रपिष्यामि रपिष्यावः रपिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रपतात्, रपताद्, रपतु रपताम् रपन्तु
मध्यमपुरुषः रप, रपतात्, रपताद् रपतम् रपत
उत्तमपुरुषः रपाणि रपाव रपाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरपत्, अरपद् अरपताम् अरपन्
मध्यमपुरुषः अरपः अरपतम् अरपत
उत्तमपुरुषः अरपम् अरपाव अरपाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रपेत्, रपेद् रपेताम् रपेयुः
मध्यमपुरुषः रपेः रपेतम् रपेत
उत्तमपुरुषः रपेयम् रपेव रपेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रप्यात्, रप्याद् रप्यास्ताम् रप्यासुः
मध्यमपुरुषः रप्याः रप्यास्तम् रप्यास्त
उत्तमपुरुषः रप्यासम् रप्यास्व रप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरपीत्, अरपीद्, अरापीत्, अरापीद् अरपिष्टाम्, अरापिष्टाम् अरपिषुः, अरापिषुः
मध्यमपुरुषः अरपीः, अरापीः अरपिष्टम्, अरापिष्टम् अरपिष्ट, अरापिष्ट
उत्तमपुरुषः अरपिषम्, अरापिषम् अरपिष्व, अरापिष्व अरपिष्म, अरापिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरपिष्यत्, अरपिष्यद् अरपिष्यताम् अरपिष्यन्
मध्यमपुरुषः अरपिष्यः अरपिष्यतम् अरपिष्यत
उत्तमपुरुषः अरपिष्यम् अरपिष्याव अरपिष्याम