संस्कृत धातुरूप - चप् (Samskrit Dhaturoop - chap)

चप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चपति चपतः चपन्ति
मध्यमपुरुषः चपसि चपथः चपथ
उत्तमपुरुषः चपामि चपावः चपामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचाप चेपतुः चेपुः
मध्यमपुरुषः चेपिथ चेपथुः चेप
उत्तमपुरुषः चचप, चचाप चेपिव चेपिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चपिता चपितारौ चपितारः
मध्यमपुरुषः चपितासि चपितास्थः चपितास्थ
उत्तमपुरुषः चपितास्मि चपितास्वः चपितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चपिष्यति चपिष्यतः चपिष्यन्ति
मध्यमपुरुषः चपिष्यसि चपिष्यथः चपिष्यथ
उत्तमपुरुषः चपिष्यामि चपिष्यावः चपिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चपतात्, चपताद्, चपतु चपताम् चपन्तु
मध्यमपुरुषः चप, चपतात्, चपताद् चपतम् चपत
उत्तमपुरुषः चपानि चपाव चपाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचपत्, अचपद् अचपताम् अचपन्
मध्यमपुरुषः अचपः अचपतम् अचपत
उत्तमपुरुषः अचपम् अचपाव अचपाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चपेत्, चपेद् चपेताम् चपेयुः
मध्यमपुरुषः चपेः चपेतम् चपेत
उत्तमपुरुषः चपेयम् चपेव चपेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चप्यात्, चप्याद् चप्यास्ताम् चप्यासुः
मध्यमपुरुषः चप्याः चप्यास्तम् चप्यास्त
उत्तमपुरुषः चप्यासम् चप्यास्व चप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचपीत्, अचपीद्, अचापीत्, अचापीद् अचपिष्टाम्, अचापिष्टाम् अचपिषुः, अचापिषुः
मध्यमपुरुषः अचपीः, अचापीः अचपिष्टम्, अचापिष्टम् अचपिष्ट, अचापिष्ट
उत्तमपुरुषः अचपिषम्, अचापिषम् अचपिष्व, अचापिष्व अचपिष्म, अचापिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचपिष्यत्, अचपिष्यद् अचपिष्यताम् अचपिष्यन्
मध्यमपुरुषः अचपिष्यः अचपिष्यतम् अचपिष्यत
उत्तमपुरुषः अचपिष्यम् अचपिष्याव अचपिष्याम