Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत धातुरूप - अम् (Samskrit Dhaturoop - am)

अम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमति अमतः अमन्ति
मध्यमपुरुषः अमसि अमथः अमथ
उत्तमपुरुषः अमामि अमावः अमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आम आमतुः आमुः
मध्यमपुरुषः आमिथ आमथुः आम
उत्तमपुरुषः आम आमिव आमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमिता अमितारौ अमितारः
मध्यमपुरुषः अमितासि अमितास्थः अमितास्थ
उत्तमपुरुषः अमितास्मि अमितास्वः अमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमिष्यति अमिष्यतः अमिष्यन्ति
मध्यमपुरुषः अमिष्यसि अमिष्यथः अमिष्यथ
उत्तमपुरुषः अमिष्यामि अमिष्यावः अमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमतात्, अमताद्, अमतु अमताम् अमन्तु
मध्यमपुरुषः अम, अमतात्, अमताद् अमतम् अमत
उत्तमपुरुषः अमानि अमाव अमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आमत्, आमद् आमताम् आमन्
मध्यमपुरुषः आमः आमतम् आमत
उत्तमपुरुषः आमम् आमाव आमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमेत्, अमेद् अमेताम् अमेयुः
मध्यमपुरुषः अमेः अमेतम् अमेत
उत्तमपुरुषः अमेयम् अमेव अमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्यात्, अम्याद् अम्यास्ताम् अम्यासुः
मध्यमपुरुषः अम्याः अम्यास्तम् अम्यास्त
उत्तमपुरुषः अम्यासम् अम्यास्व अम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आमीत्, आमीद् आमिष्टाम् आमिषुः
मध्यमपुरुषः आमीः आमिष्टम् आमिष्ट
उत्तमपुरुषः आमिषम् आमिष्व आमिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आमिष्यत्, आमिष्यद् आमिष्यताम् आमिष्यन्
मध्यमपुरुषः आमिष्यः आमिष्यतम् आमिष्यत
उत्तमपुरुषः आमिष्यम् आमिष्याव आमिष्याम