संस्कृत धातुरूप - संस्त् (Samskrit Dhaturoop - saMst)

संस्त्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः संस्ति, संस्त्ति संस्तः, संस्त्तः संस्तन्ति
मध्यमपुरुषः संस्त्सि संस्त्थः, संस्थः संस्त्थ, संस्थ
उत्तमपुरुषः संस्त्मि संस्त्वः संस्त्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससंस्त ससंस्ततुः ससंस्तुः
मध्यमपुरुषः ससंस्तिथ ससंस्तथुः ससंस्त
उत्तमपुरुषः ससंस्त ससंस्तिव ससंस्तिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः संस्तिता संस्तितारौ संस्तितारः
मध्यमपुरुषः संस्तितासि संस्तितास्थः संस्तितास्थ
उत्तमपुरुषः संस्तितास्मि संस्तितास्वः संस्तितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः संस्तिष्यति संस्तिष्यतः संस्तिष्यन्ति
मध्यमपुरुषः संस्तिष्यसि संस्तिष्यथः संस्तिष्यथ
उत्तमपुरुषः संस्तिष्यामि संस्तिष्यावः संस्तिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः संस्तात्, संस्ताद्, संस्तु, संस्त्तात्, संस्त्ताद्, संस्त्तु संस्ताम्, संस्त्ताम् संस्तन्तु
मध्यमपुरुषः संस्तात्, संस्ताद्, संस्त्तात्, संस्त्ताद्, सन्द्द्धि, सन्धि संस्तम्, संस्त्तम् संस्त, संस्त्त
उत्तमपुरुषः संस्तानि संस्ताव संस्ताम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असन् असंस्ताम्, असंस्त्ताम् असंस्तन्
मध्यमपुरुषः असन् असंस्तम्, असंस्त्तम् असंस्त, असंस्त्त
उत्तमपुरुषः असंस्तम् असंस्त्व असंस्त्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः संस्त्यात्, संस्त्याद् संस्त्याताम् संस्त्युः
मध्यमपुरुषः संस्त्याः संस्त्यातम् संस्त्यात
उत्तमपुरुषः संस्त्याम् संस्त्याव संस्त्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः संस्त्यात्, संस्त्याद् संस्त्यास्ताम् संस्त्यासुः
मध्यमपुरुषः संस्त्याः संस्त्यास्तम् संस्त्यास्त
उत्तमपुरुषः संस्त्यासम् संस्त्यास्व संस्त्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असंस्तीत्, असंस्तीद् असंस्तिष्टाम् असंस्तिषुः
मध्यमपुरुषः असंस्तीः असंस्तिष्टम् असंस्तिष्ट
उत्तमपुरुषः असंस्तिषम् असंस्तिष्व असंस्तिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असंस्तिष्यत्, असंस्तिष्यद् असंस्तिष्यताम् असंस्तिष्यन्
मध्यमपुरुषः असंस्तिष्यः असंस्तिष्यतम् असंस्तिष्यत
उत्तमपुरुषः असंस्तिष्यम् असंस्तिष्याव असंस्तिष्याम