संस्कृत धातुरूप - सस् (Samskrit Dhaturoop - sas)

सस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सस्ति सस्तः ससन्ति
मध्यमपुरुषः सस्सि सस्थः सस्थ
उत्तमपुरुषः सस्मि सस्वः सस्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससास सेसतुः सेसुः
मध्यमपुरुषः सेसिथ सेसथुः सेस
उत्तमपुरुषः ससस, ससास सेसिव सेसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससिता ससितारौ ससितारः
मध्यमपुरुषः ससितासि ससितास्थः ससितास्थ
उत्तमपुरुषः ससितास्मि ससितास्वः ससितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससिष्यति ससिष्यतः ससिष्यन्ति
मध्यमपुरुषः ससिष्यसि ससिष्यथः ससिष्यथ
उत्तमपुरुषः ससिष्यामि ससिष्यावः ससिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सस्तात्, सस्ताद्, सस्तु सस्ताम् ससन्तु
मध्यमपुरुषः सधि, सस्तात्, सस्ताद् सस्तम् सस्त
उत्तमपुरुषः ससानि ससाव ससाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असत्, असद् असस्ताम् अससन्
मध्यमपुरुषः असः, असत्, असद् असस्तम् असस्त
उत्तमपुरुषः अससम् असस्व असस्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सस्यात्, सस्याद् सस्याताम् सस्युः
मध्यमपुरुषः सस्याः सस्यातम् सस्यात
उत्तमपुरुषः सस्याम् सस्याव सस्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सस्यात्, सस्याद् सस्यास्ताम् सस्यासुः
मध्यमपुरुषः सस्याः सस्यास्तम् सस्यास्त
उत्तमपुरुषः सस्यासम् सस्यास्व सस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससीत्, अससीद्, असासीत्, असासीद् अससिष्टाम्, असासिष्टाम् अससिषुः, असासिषुः
मध्यमपुरुषः अससीः, असासीः अससिष्टम्, असासिष्टम् अससिष्ट, असासिष्ट
उत्तमपुरुषः अससिषम्, असासिषम् अससिष्व, असासिष्व अससिष्म, असासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससिष्यत्, अससिष्यद् अससिष्यताम् अससिष्यन्
मध्यमपुरुषः अससिष्यः अससिष्यतम् अससिष्यत
उत्तमपुरुषः अससिष्यम् अससिष्याव अससिष्याम