संस्कृत धातुरूप - वश् (Samskrit Dhaturoop - vash)

वश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वष्टि उष्टः उशन्ति
मध्यमपुरुषः वक्षि उष्ठः उष्ठ
उत्तमपुरुषः वश्मि उश्वः उश्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवाश ऊशतुः ऊशुः
मध्यमपुरुषः उवशिथ ऊशथुः ऊश
उत्तमपुरुषः उवश, उवाश ऊशिव ऊशिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वशिता वशितारौ वशितारः
मध्यमपुरुषः वशितासि वशितास्थः वशितास्थ
उत्तमपुरुषः वशितास्मि वशितास्वः वशितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वशिष्यति वशिष्यतः वशिष्यन्ति
मध्यमपुरुषः वशिष्यसि वशिष्यथः वशिष्यथ
उत्तमपुरुषः वशिष्यामि वशिष्यावः वशिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उष्टात्, उष्टाद्, वष्टु उष्टाम् उशन्तु
मध्यमपुरुषः उड्ढि, उष्टात्, उष्टाद् उष्टम् उष्ट
उत्तमपुरुषः वशानि वशाव वशाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवट्, अवड् औष्टाम् औशन्
मध्यमपुरुषः अवट्, अवड् औष्टम् औष्ट
उत्तमपुरुषः अवशम् औश्व औश्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उश्यात्, उश्याद् उश्याताम् उश्युः
मध्यमपुरुषः उश्याः उश्यातम् उश्यात
उत्तमपुरुषः उश्याम् उश्याव उश्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उश्यात्, उश्याद् उश्यास्ताम् उश्यासुः
मध्यमपुरुषः उश्याः उश्यास्तम् उश्यास्त
उत्तमपुरुषः उश्यासम् उश्यास्व उश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवशीत्, अवशीद्, अवाशीत्, अवाशीद् अवशिष्टाम्, अवाशिष्टाम् अवशिषुः, अवाशिषुः
मध्यमपुरुषः अवशीः, अवाशीः अवशिष्टम्, अवाशिष्टम् अवशिष्ट, अवाशिष्ट
उत्तमपुरुषः अवशिषम्, अवाशिषम् अवशिष्व, अवाशिष्व अवशिष्म, अवाशिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवशिष्यत्, अवशिष्यद् अवशिष्यताम् अवशिष्यन्
मध्यमपुरुषः अवशिष्यः अवशिष्यतम् अवशिष्यत
उत्तमपुरुषः अवशिष्यम् अवशिष्याव अवशिष्याम