#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पृथ् (Samskrit Dhaturoop - pRRith)

पृथ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयति पर्थयतः पर्थयन्ति
मध्यमपुरुषः पर्थयसि पर्थयथः पर्थयथ
उत्तमपुरुषः पर्थयामि पर्थयावः पर्थयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयाञ्चकार, पर्थयामास, पर्थयाम्बभूव पर्थयाञ्चक्रतुः, पर्थयामासतुः, पर्थयाम्बभूवतुः पर्थयाञ्चक्रुः, पर्थयामासुः, पर्थयाम्बभूवुः
मध्यमपुरुषः पर्थयाञ्चकर्थ, पर्थयामासिथ, पर्थयाम्बभूविथ पर्थयाञ्चक्रथुः, पर्थयामासथुः, पर्थयाम्बभूवथुः पर्थयाञ्चक्र, पर्थयामास, पर्थयाम्बभूव
उत्तमपुरुषः पर्थयाञ्चकर, पर्थयाञ्चकार, पर्थयामास, पर्थयाम्बभूव पर्थयाञ्चकृव, पर्थयामासिव, पर्थयाम्बभूविव पर्थयाञ्चकृम, पर्थयामासिम, पर्थयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयिता पर्थयितारौ पर्थयितारः
मध्यमपुरुषः पर्थयितासि पर्थयितास्थः पर्थयितास्थ
उत्तमपुरुषः पर्थयितास्मि पर्थयितास्वः पर्थयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयिष्यति पर्थयिष्यतः पर्थयिष्यन्ति
मध्यमपुरुषः पर्थयिष्यसि पर्थयिष्यथः पर्थयिष्यथ
उत्तमपुरुषः पर्थयिष्यामि पर्थयिष्यावः पर्थयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयतात्, पर्थयताद्, पर्थयतु पर्थयताम् पर्थयन्तु
मध्यमपुरुषः पर्थय, पर्थयतात्, पर्थयताद् पर्थयतम् पर्थयत
उत्तमपुरुषः पर्थयानि पर्थयाव पर्थयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्थयत्, अपर्थयद् अपर्थयताम् अपर्थयन्
मध्यमपुरुषः अपर्थयः अपर्थयतम् अपर्थयत
उत्तमपुरुषः अपर्थयम् अपर्थयाव अपर्थयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयेत्, पर्थयेद् पर्थयेताम् पर्थयेयुः
मध्यमपुरुषः पर्थयेः पर्थयेतम् पर्थयेत
उत्तमपुरुषः पर्थयेयम् पर्थयेव पर्थयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थ्यात्, पर्थ्याद् पर्थ्यास्ताम् पर्थ्यासुः
मध्यमपुरुषः पर्थ्याः पर्थ्यास्तम् पर्थ्यास्त
उत्तमपुरुषः पर्थ्यासम् पर्थ्यास्व पर्थ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपर्थत्, अपपर्थद्, अपीपृथत्, अपीपृथद् अपपर्थताम्, अपीपृथताम् अपपर्थन्, अपीपृथन्
मध्यमपुरुषः अपपर्थः, अपीपृथः अपपर्थतम्, अपीपृथतम् अपपर्थत, अपीपृथत
उत्तमपुरुषः अपपर्थम्, अपीपृथम् अपपर्थाव, अपीपृथाव अपपर्थाम, अपीपृथाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्थयिष्यत्, अपर्थयिष्यद् अपर्थयिष्यताम् अपर्थयिष्यन्
मध्यमपुरुषः अपर्थयिष्यः अपर्थयिष्यतम् अपर्थयिष्यत
उत्तमपुरुषः अपर्थयिष्यम् अपर्थयिष्याव अपर्थयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयते पर्थयेते पर्थयन्ते
मध्यमपुरुषः पर्थयसे पर्थयेथे पर्थयध्वे
उत्तमपुरुषः पर्थये पर्थयावहे पर्थयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयाञ्चक्रे, पर्थयामास, पर्थयाम्बभूव पर्थयाञ्चक्राते, पर्थयामासतुः, पर्थयाम्बभूवतुः पर्थयाञ्चक्रिरे, पर्थयामासुः, पर्थयाम्बभूवुः
मध्यमपुरुषः पर्थयाञ्चकृषे, पर्थयामासिथ, पर्थयाम्बभूविथ पर्थयाञ्चक्राथे, पर्थयामासथुः, पर्थयाम्बभूवथुः पर्थयाञ्चकृढ्वे, पर्थयामास, पर्थयाम्बभूव
उत्तमपुरुषः पर्थयाञ्चक्रे, पर्थयामास, पर्थयाम्बभूव पर्थयाञ्चकृवहे, पर्थयामासिव, पर्थयाम्बभूविव पर्थयाञ्चकृमहे, पर्थयामासिम, पर्थयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयिता पर्थयितारौ पर्थयितारः
मध्यमपुरुषः पर्थयितासे पर्थयितासाथे पर्थयिताध्वे
उत्तमपुरुषः पर्थयिताहे पर्थयितास्वहे पर्थयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयिष्यते पर्थयिष्येते पर्थयिष्यन्ते
मध्यमपुरुषः पर्थयिष्यसे पर्थयिष्येथे पर्थयिष्यध्वे
उत्तमपुरुषः पर्थयिष्ये पर्थयिष्यावहे पर्थयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयताम् पर्थयेताम् पर्थयन्ताम्
मध्यमपुरुषः पर्थयस्व पर्थयेथाम् पर्थयध्वम्
उत्तमपुरुषः पर्थयै पर्थयावहै पर्थयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्थयत अपर्थयेताम् अपर्थयन्त
मध्यमपुरुषः अपर्थयथाः अपर्थयेथाम् अपर्थयध्वम्
उत्तमपुरुषः अपर्थये अपर्थयावहि अपर्थयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयेत पर्थयेयाताम् पर्थयेरन्
मध्यमपुरुषः पर्थयेथाः पर्थयेयाथाम् पर्थयेध्वम्
उत्तमपुरुषः पर्थयेय पर्थयेवहि पर्थयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्थयिषीष्ट पर्थयिषीयास्ताम् पर्थयिषीरन्
मध्यमपुरुषः पर्थयिषीष्ठाः पर्थयिषीयास्थाम् पर्थयिषीढ्वम्, पर्थयिषीध्वम्
उत्तमपुरुषः पर्थयिषीय पर्थयिषीवहि पर्थयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपर्थत, अपीपृथत अपपर्थेताम्, अपीपृथेताम् अपपर्थन्त, अपीपृथन्त
मध्यमपुरुषः अपपर्थथाः, अपीपृथथाः अपपर्थेथाम्, अपीपृथेथाम् अपपर्थध्वम्, अपीपृथध्वम्
उत्तमपुरुषः अपपर्थे, अपीपृथे अपपर्थावहि, अपीपृथावहि अपपर्थामहि, अपीपृथामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्थयिष्यत अपर्थयिष्येताम् अपर्थयिष्यन्त
मध्यमपुरुषः अपर्थयिष्यथाः अपर्थयिष्येथाम् अपर्थयिष्यध्वम्
उत्तमपुरुषः अपर्थयिष्ये अपर्थयिष्यावहि अपर्थयिष्यामहि