संस्कृत धातुरूप - स्यम् (Samskrit Dhaturoop - syam)
स्यम्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्यमति | स्यमतः | स्यमन्ति |
मध्यमपुरुषः | स्यमसि | स्यमथः | स्यमथ |
उत्तमपुरुषः | स्यमामि | स्यमावः | स्यमामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | सस्याम | सस्यमतुः, स्येमतुः | सस्यमुः, स्येमुः |
मध्यमपुरुषः | सस्यमिथ, स्येमिथ | सस्यमथुः, स्येमथुः | सस्यम, स्येम |
उत्तमपुरुषः | सस्यम, सस्याम | सस्यमिव, स्येमिव | सस्यमिम, स्येमिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्यमिता | स्यमितारौ | स्यमितारः |
मध्यमपुरुषः | स्यमितासि | स्यमितास्थः | स्यमितास्थ |
उत्तमपुरुषः | स्यमितास्मि | स्यमितास्वः | स्यमितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्यमिष्यति | स्यमिष्यतः | स्यमिष्यन्ति |
मध्यमपुरुषः | स्यमिष्यसि | स्यमिष्यथः | स्यमिष्यथ |
उत्तमपुरुषः | स्यमिष्यामि | स्यमिष्यावः | स्यमिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्यमतात्, स्यमताद्, स्यमतु | स्यमताम् | स्यमन्तु |
मध्यमपुरुषः | स्यम, स्यमतात्, स्यमताद् | स्यमतम् | स्यमत |
उत्तमपुरुषः | स्यमानि | स्यमाव | स्यमाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्यमत्, अस्यमद् | अस्यमताम् | अस्यमन् |
मध्यमपुरुषः | अस्यमः | अस्यमतम् | अस्यमत |
उत्तमपुरुषः | अस्यमम् | अस्यमाव | अस्यमाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्यमेत्, स्यमेद् | स्यमेताम् | स्यमेयुः |
मध्यमपुरुषः | स्यमेः | स्यमेतम् | स्यमेत |
उत्तमपुरुषः | स्यमेयम् | स्यमेव | स्यमेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्यम्यात्, स्यम्याद् | स्यम्यास्ताम् | स्यम्यासुः |
मध्यमपुरुषः | स्यम्याः | स्यम्यास्तम् | स्यम्यास्त |
उत्तमपुरुषः | स्यम्यासम् | स्यम्यास्व | स्यम्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्यमीत्, अस्यमीद् | अस्यमिष्टाम् | अस्यमिषुः |
मध्यमपुरुषः | अस्यमीः | अस्यमिष्टम् | अस्यमिष्ट |
उत्तमपुरुषः | अस्यमिषम् | अस्यमिष्व | अस्यमिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्यमिष्यत्, अस्यमिष्यद् | अस्यमिष्यताम् | अस्यमिष्यन् |
मध्यमपुरुषः | अस्यमिष्यः | अस्यमिष्यतम् | अस्यमिष्यत |
उत्तमपुरुषः | अस्यमिष्यम् | अस्यमिष्याव | अस्यमिष्याम |