संस्कृत धातुरूप - सघ् (Samskrit Dhaturoop - sagh)

सघ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सघ्नोति सघ्नुतः सघ्नुवन्ति
मध्यमपुरुषः सघ्नोषि सघ्नुथः सघ्नुथ
उत्तमपुरुषः सघ्नोमि सघ्नुवः सघ्नुमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससाघ सेघतुः सेघुः
मध्यमपुरुषः सेघिथ सेघथुः सेघ
उत्तमपुरुषः ससघ, ससाघ सेघिव सेघिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सघिता सघितारौ सघितारः
मध्यमपुरुषः सघितासि सघितास्थः सघितास्थ
उत्तमपुरुषः सघितास्मि सघितास्वः सघितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सघिष्यति सघिष्यतः सघिष्यन्ति
मध्यमपुरुषः सघिष्यसि सघिष्यथः सघिष्यथ
उत्तमपुरुषः सघिष्यामि सघिष्यावः सघिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सघ्नुतात्, सघ्नुताद्, सघ्नोतु सघ्नुताम् सघ्नुवन्तु
मध्यमपुरुषः सघ्नुतात्, सघ्नुताद्, सघ्नुहि सघ्नुतम् सघ्नुत
उत्तमपुरुषः सघ्नवानि सघ्नवाव सघ्नवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असघ्नोत्, असघ्नोद् असघ्नुताम् असघ्नुवन्
मध्यमपुरुषः असघ्नोः असघ्नुतम् असघ्नुत
उत्तमपुरुषः असघ्नवम् असघ्नुव असघ्नुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सघ्नुयात्, सघ्नुयाद् सघ्नुयाताम् सघ्नुयुः
मध्यमपुरुषः सघ्नुयाः सघ्नुयातम् सघ्नुयात
उत्तमपुरुषः सघ्नुयाम् सघ्नुयाव सघ्नुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सघ्यात्, सघ्याद् सघ्यास्ताम् सघ्यासुः
मध्यमपुरुषः सघ्याः सघ्यास्तम् सघ्यास्त
उत्तमपुरुषः सघ्यासम् सघ्यास्व सघ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असघीत्, असघीद्, असाघीत्, असाघीद् असघिष्टाम्, असाघिष्टाम् असघिषुः, असाघिषुः
मध्यमपुरुषः असघीः, असाघीः असघिष्टम्, असाघिष्टम् असघिष्ट, असाघिष्ट
उत्तमपुरुषः असघिषम्, असाघिषम् असघिष्व, असाघिष्व असघिष्म, असाघिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असघिष्यत्, असघिष्यद् असघिष्यताम् असघिष्यन्
मध्यमपुरुषः असघिष्यः असघिष्यतम् असघिष्यत
उत्तमपुरुषः असघिष्यम् असघिष्याव असघिष्याम