संस्कृत धातुरूप - तिग् (Samskrit Dhaturoop - tig)

तिग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तिग्नोति तिग्नुतः तिग्नुवन्ति
मध्यमपुरुषः तिग्नोषि तिग्नुथः तिग्नुथ
उत्तमपुरुषः तिग्नोमि तिग्नुवः तिग्नुमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तितेग तितिगतुः तितिगुः
मध्यमपुरुषः तितेगिथ तितिगथुः तितिग
उत्तमपुरुषः तितेग तितिगिव तितिगिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तेगिता तेगितारौ तेगितारः
मध्यमपुरुषः तेगितासि तेगितास्थः तेगितास्थ
उत्तमपुरुषः तेगितास्मि तेगितास्वः तेगितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तेगिष्यति तेगिष्यतः तेगिष्यन्ति
मध्यमपुरुषः तेगिष्यसि तेगिष्यथः तेगिष्यथ
उत्तमपुरुषः तेगिष्यामि तेगिष्यावः तेगिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तिग्नुतात्, तिग्नुताद्, तिग्नोतु तिग्नुताम् तिग्नुवन्तु
मध्यमपुरुषः तिग्नुतात्, तिग्नुताद्, तिग्नुहि तिग्नुतम् तिग्नुत
उत्तमपुरुषः तिग्नवानि तिग्नवाव तिग्नवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतिग्नोत्, अतिग्नोद् अतिग्नुताम् अतिग्नुवन्
मध्यमपुरुषः अतिग्नोः अतिग्नुतम् अतिग्नुत
उत्तमपुरुषः अतिग्नवम् अतिग्नुव अतिग्नुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तिग्नुयात्, तिग्नुयाद् तिग्नुयाताम् तिग्नुयुः
मध्यमपुरुषः तिग्नुयाः तिग्नुयातम् तिग्नुयात
उत्तमपुरुषः तिग्नुयाम् तिग्नुयाव तिग्नुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तिग्यात्, तिग्याद् तिग्यास्ताम् तिग्यासुः
मध्यमपुरुषः तिग्याः तिग्यास्तम् तिग्यास्त
उत्तमपुरुषः तिग्यासम् तिग्यास्व तिग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतेगीत्, अतेगीद् अतेगिष्टाम् अतेगिषुः
मध्यमपुरुषः अतेगीः अतेगिष्टम् अतेगिष्ट
उत्तमपुरुषः अतेगिषम् अतेगिष्व अतेगिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतेगिष्यत्, अतेगिष्यद् अतेगिष्यताम् अतेगिष्यन्
मध्यमपुरुषः अतेगिष्यः अतेगिष्यतम् अतेगिष्यत
उत्तमपुरुषः अतेगिष्यम् अतेगिष्याव अतेगिष्याम