संस्कृत धातुरूप - धृष् (Samskrit Dhaturoop - dhRRiSh)

धृष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धृष्णोति धृष्णुतः धृष्णुवन्ति
मध्यमपुरुषः धृष्णोषि धृष्णुथः धृष्णुथ
उत्तमपुरुषः धृष्णोमि धृष्णुवः धृष्णुमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधर्ष दधृषतुः दधृषुः
मध्यमपुरुषः दधर्षिथ दधृषथुः दधृष
उत्तमपुरुषः दधर्ष दधृषिव दधृषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धर्षिता धर्षितारौ धर्षितारः
मध्यमपुरुषः धर्षितासि धर्षितास्थः धर्षितास्थ
उत्तमपुरुषः धर्षितास्मि धर्षितास्वः धर्षितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धर्षिष्यति धर्षिष्यतः धर्षिष्यन्ति
मध्यमपुरुषः धर्षिष्यसि धर्षिष्यथः धर्षिष्यथ
उत्तमपुरुषः धर्षिष्यामि धर्षिष्यावः धर्षिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धृष्णुतात्, धृष्णुताद्, धृष्णोतु धृष्णुताम् धृष्णुवन्तु
मध्यमपुरुषः धृष्णुतात्, धृष्णुताद्, धृष्णुहि धृष्णुतम् धृष्णुत
उत्तमपुरुषः धृष्णवानि धृष्णवाव धृष्णवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधृष्णोत्, अधृष्णोद् अधृष्णुताम् अधृष्णुवन्
मध्यमपुरुषः अधृष्णोः अधृष्णुतम् अधृष्णुत
उत्तमपुरुषः अधृष्णवम् अधृष्णुव अधृष्णुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धृष्णुयात्, धृष्णुयाद् धृष्णुयाताम् धृष्णुयुः
मध्यमपुरुषः धृष्णुयाः धृष्णुयातम् धृष्णुयात
उत्तमपुरुषः धृष्णुयाम् धृष्णुयाव धृष्णुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धृष्यात्, धृष्याद् धृष्यास्ताम् धृष्यासुः
मध्यमपुरुषः धृष्याः धृष्यास्तम् धृष्यास्त
उत्तमपुरुषः धृष्यासम् धृष्यास्व धृष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधर्षीत्, अधर्षीद् अधर्षिष्टाम् अधर्षिषुः
मध्यमपुरुषः अधर्षीः अधर्षिष्टम् अधर्षिष्ट
उत्तमपुरुषः अधर्षिषम् अधर्षिष्व अधर्षिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधर्षिष्यत्, अधर्षिष्यद् अधर्षिष्यताम् अधर्षिष्यन्
मध्यमपुरुषः अधर्षिष्यः अधर्षिष्यतम् अधर्षिष्यत
उत्तमपुरुषः अधर्षिष्यम् अधर्षिष्याव अधर्षिष्याम