संस्कृत धातुरूप - ह्लग् (Samskrit Dhaturoop - hlag)

ह्लग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लगति ह्लगतः ह्लगन्ति
मध्यमपुरुषः ह्लगसि ह्लगथः ह्लगथ
उत्तमपुरुषः ह्लगामि ह्लगावः ह्लगामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जह्लाग जह्लगतुः जह्लगुः
मध्यमपुरुषः जह्लगिथ जह्लगथुः जह्लग
उत्तमपुरुषः जह्लग, जह्लाग जह्लगिव जह्लगिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लगिता ह्लगितारौ ह्लगितारः
मध्यमपुरुषः ह्लगितासि ह्लगितास्थः ह्लगितास्थ
उत्तमपुरुषः ह्लगितास्मि ह्लगितास्वः ह्लगितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लगिष्यति ह्लगिष्यतः ह्लगिष्यन्ति
मध्यमपुरुषः ह्लगिष्यसि ह्लगिष्यथः ह्लगिष्यथ
उत्तमपुरुषः ह्लगिष्यामि ह्लगिष्यावः ह्लगिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लगतात्, ह्लगताद्, ह्लगतु ह्लगताम् ह्लगन्तु
मध्यमपुरुषः ह्लग, ह्लगतात्, ह्लगताद् ह्लगतम् ह्लगत
उत्तमपुरुषः ह्लगानि ह्लगाव ह्लगाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्लगत्, अह्लगद् अह्लगताम् अह्लगन्
मध्यमपुरुषः अह्लगः अह्लगतम् अह्लगत
उत्तमपुरुषः अह्लगम् अह्लगाव अह्लगाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लगेत्, ह्लगेद् ह्लगेताम् ह्लगेयुः
मध्यमपुरुषः ह्लगेः ह्लगेतम् ह्लगेत
उत्तमपुरुषः ह्लगेयम् ह्लगेव ह्लगेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लग्यात्, ह्लग्याद् ह्लग्यास्ताम् ह्लग्यासुः
मध्यमपुरुषः ह्लग्याः ह्लग्यास्तम् ह्लग्यास्त
उत्तमपुरुषः ह्लग्यासम् ह्लग्यास्व ह्लग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्लगीत्, अह्लगीद् अह्लगिष्टाम् अह्लगिषुः
मध्यमपुरुषः अह्लगीः अह्लगिष्टम् अह्लगिष्ट
उत्तमपुरुषः अह्लगिषम् अह्लगिष्व अह्लगिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्लगिष्यत्, अह्लगिष्यद् अह्लगिष्यताम् अह्लगिष्यन्
मध्यमपुरुषः अह्लगिष्यः अह्लगिष्यतम् अह्लगिष्यत
उत्तमपुरुषः अह्लगिष्यम् अह्लगिष्याव अह्लगिष्याम