#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - सार (Samskrit Dhaturoop - sAra)

सार

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयति सारयतः सारयन्ति
मध्यमपुरुषः सारयसि सारयथः सारयथ
उत्तमपुरुषः सारयामि सारयावः सारयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयाञ्चकार, सारयामास, सारयाम्बभूव सारयाञ्चक्रतुः, सारयामासतुः, सारयाम्बभूवतुः सारयाञ्चक्रुः, सारयामासुः, सारयाम्बभूवुः
मध्यमपुरुषः सारयाञ्चकर्थ, सारयामासिथ, सारयाम्बभूविथ सारयाञ्चक्रथुः, सारयामासथुः, सारयाम्बभूवथुः सारयाञ्चक्र, सारयामास, सारयाम्बभूव
उत्तमपुरुषः सारयाञ्चकर, सारयाञ्चकार, सारयामास, सारयाम्बभूव सारयाञ्चकृव, सारयामासिव, सारयाम्बभूविव सारयाञ्चकृम, सारयामासिम, सारयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयिता सारयितारौ सारयितारः
मध्यमपुरुषः सारयितासि सारयितास्थः सारयितास्थ
उत्तमपुरुषः सारयितास्मि सारयितास्वः सारयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयिष्यति सारयिष्यतः सारयिष्यन्ति
मध्यमपुरुषः सारयिष्यसि सारयिष्यथः सारयिष्यथ
उत्तमपुरुषः सारयिष्यामि सारयिष्यावः सारयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयतात्, सारयताद्, सारयतु सारयताम् सारयन्तु
मध्यमपुरुषः सारय, सारयतात्, सारयताद् सारयतम् सारयत
उत्तमपुरुषः सारयाणि सारयाव सारयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असारयत्, असारयद् असारयताम् असारयन्
मध्यमपुरुषः असारयः असारयतम् असारयत
उत्तमपुरुषः असारयम् असारयाव असारयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयेत्, सारयेद् सारयेताम् सारयेयुः
मध्यमपुरुषः सारयेः सारयेतम् सारयेत
उत्तमपुरुषः सारयेयम् सारयेव सारयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सार्यात्, सार्याद् सार्यास्ताम् सार्यासुः
मध्यमपुरुषः सार्याः सार्यास्तम् सार्यास्त
उत्तमपुरुषः सार्यासम् सार्यास्व सार्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससारत्, अससारद् अससारताम् अससारन्
मध्यमपुरुषः अससारः अससारतम् अससारत
उत्तमपुरुषः अससारम् अससाराव अससाराम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असारयिष्यत्, असारयिष्यद् असारयिष्यताम् असारयिष्यन्
मध्यमपुरुषः असारयिष्यः असारयिष्यतम् असारयिष्यत
उत्तमपुरुषः असारयिष्यम् असारयिष्याव असारयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयते सारयेते सारयन्ते
मध्यमपुरुषः सारयसे सारयेथे सारयध्वे
उत्तमपुरुषः सारये सारयावहे सारयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयाञ्चक्रे, सारयामास, सारयाम्बभूव सारयाञ्चक्राते, सारयामासतुः, सारयाम्बभूवतुः सारयाञ्चक्रिरे, सारयामासुः, सारयाम्बभूवुः
मध्यमपुरुषः सारयाञ्चकृषे, सारयामासिथ, सारयाम्बभूविथ सारयाञ्चक्राथे, सारयामासथुः, सारयाम्बभूवथुः सारयाञ्चकृढ्वे, सारयामास, सारयाम्बभूव
उत्तमपुरुषः सारयाञ्चक्रे, सारयामास, सारयाम्बभूव सारयाञ्चकृवहे, सारयामासिव, सारयाम्बभूविव सारयाञ्चकृमहे, सारयामासिम, सारयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयिता सारयितारौ सारयितारः
मध्यमपुरुषः सारयितासे सारयितासाथे सारयिताध्वे
उत्तमपुरुषः सारयिताहे सारयितास्वहे सारयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयिष्यते सारयिष्येते सारयिष्यन्ते
मध्यमपुरुषः सारयिष्यसे सारयिष्येथे सारयिष्यध्वे
उत्तमपुरुषः सारयिष्ये सारयिष्यावहे सारयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयताम् सारयेताम् सारयन्ताम्
मध्यमपुरुषः सारयस्व सारयेथाम् सारयध्वम्
उत्तमपुरुषः सारयै सारयावहै सारयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असारयत असारयेताम् असारयन्त
मध्यमपुरुषः असारयथाः असारयेथाम् असारयध्वम्
उत्तमपुरुषः असारये असारयावहि असारयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयेत सारयेयाताम् सारयेरन्
मध्यमपुरुषः सारयेथाः सारयेयाथाम् सारयेध्वम्
उत्तमपुरुषः सारयेय सारयेवहि सारयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सारयिषीष्ट सारयिषीयास्ताम् सारयिषीरन्
मध्यमपुरुषः सारयिषीष्ठाः सारयिषीयास्थाम् सारयिषीढ्वम्, सारयिषीध्वम्
उत्तमपुरुषः सारयिषीय सारयिषीवहि सारयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससारत अससारेताम् अससारन्त
मध्यमपुरुषः अससारथाः अससारेथाम् अससारध्वम्
उत्तमपुरुषः अससारे अससारावहि अससारामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असारयिष्यत असारयिष्येताम् असारयिष्यन्त
मध्यमपुरुषः असारयिष्यथाः असारयिष्येथाम् असारयिष्यध्वम्
उत्तमपुरुषः असारयिष्ये असारयिष्यावहि असारयिष्यामहि