#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - मह (Samskrit Dhaturoop - maha)

मह

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयति महयतः महयन्ति
मध्यमपुरुषः महयसि महयथः महयथ
उत्तमपुरुषः महयामि महयावः महयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयाञ्चकार, महयामास, महयाम्बभूव महयाञ्चक्रतुः, महयामासतुः, महयाम्बभूवतुः महयाञ्चक्रुः, महयामासुः, महयाम्बभूवुः
मध्यमपुरुषः महयाञ्चकर्थ, महयामासिथ, महयाम्बभूविथ महयाञ्चक्रथुः, महयामासथुः, महयाम्बभूवथुः महयाञ्चक्र, महयामास, महयाम्बभूव
उत्तमपुरुषः महयाञ्चकर, महयाञ्चकार, महयामास, महयाम्बभूव महयाञ्चकृव, महयामासिव, महयाम्बभूविव महयाञ्चकृम, महयामासिम, महयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयिता महयितारौ महयितारः
मध्यमपुरुषः महयितासि महयितास्थः महयितास्थ
उत्तमपुरुषः महयितास्मि महयितास्वः महयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयिष्यति महयिष्यतः महयिष्यन्ति
मध्यमपुरुषः महयिष्यसि महयिष्यथः महयिष्यथ
उत्तमपुरुषः महयिष्यामि महयिष्यावः महयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयतात्, महयताद्, महयतु महयताम् महयन्तु
मध्यमपुरुषः महय, महयतात्, महयताद् महयतम् महयत
उत्तमपुरुषः महयानि महयाव महयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमहयत्, अमहयद् अमहयताम् अमहयन्
मध्यमपुरुषः अमहयः अमहयतम् अमहयत
उत्तमपुरुषः अमहयम् अमहयाव अमहयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयेत्, महयेद् महयेताम् महयेयुः
मध्यमपुरुषः महयेः महयेतम् महयेत
उत्तमपुरुषः महयेयम् महयेव महयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मह्यात्, मह्याद् मह्यास्ताम् मह्यासुः
मध्यमपुरुषः मह्याः मह्यास्तम् मह्यास्त
उत्तमपुरुषः मह्यासम् मह्यास्व मह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अममहत्, अममहद् अममहताम् अममहन्
मध्यमपुरुषः अममहः अममहतम् अममहत
उत्तमपुरुषः अममहम् अममहाव अममहाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमहयिष्यत्, अमहयिष्यद् अमहयिष्यताम् अमहयिष्यन्
मध्यमपुरुषः अमहयिष्यः अमहयिष्यतम् अमहयिष्यत
उत्तमपुरुषः अमहयिष्यम् अमहयिष्याव अमहयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयते महयेते महयन्ते
मध्यमपुरुषः महयसे महयेथे महयध्वे
उत्तमपुरुषः महये महयावहे महयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयाञ्चक्रे, महयामास, महयाम्बभूव महयाञ्चक्राते, महयामासतुः, महयाम्बभूवतुः महयाञ्चक्रिरे, महयामासुः, महयाम्बभूवुः
मध्यमपुरुषः महयाञ्चकृषे, महयामासिथ, महयाम्बभूविथ महयाञ्चक्राथे, महयामासथुः, महयाम्बभूवथुः महयाञ्चकृढ्वे, महयामास, महयाम्बभूव
उत्तमपुरुषः महयाञ्चक्रे, महयामास, महयाम्बभूव महयाञ्चकृवहे, महयामासिव, महयाम्बभूविव महयाञ्चकृमहे, महयामासिम, महयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयिता महयितारौ महयितारः
मध्यमपुरुषः महयितासे महयितासाथे महयिताध्वे
उत्तमपुरुषः महयिताहे महयितास्वहे महयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयिष्यते महयिष्येते महयिष्यन्ते
मध्यमपुरुषः महयिष्यसे महयिष्येथे महयिष्यध्वे
उत्तमपुरुषः महयिष्ये महयिष्यावहे महयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयताम् महयेताम् महयन्ताम्
मध्यमपुरुषः महयस्व महयेथाम् महयध्वम्
उत्तमपुरुषः महयै महयावहै महयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमहयत अमहयेताम् अमहयन्त
मध्यमपुरुषः अमहयथाः अमहयेथाम् अमहयध्वम्
उत्तमपुरुषः अमहये अमहयावहि अमहयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयेत महयेयाताम् महयेरन्
मध्यमपुरुषः महयेथाः महयेयाथाम् महयेध्वम्
उत्तमपुरुषः महयेय महयेवहि महयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महयिषीष्ट महयिषीयास्ताम् महयिषीरन्
मध्यमपुरुषः महयिषीष्ठाः महयिषीयास्थाम् महयिषीढ्वम्, महयिषीध्वम्
उत्तमपुरुषः महयिषीय महयिषीवहि महयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अममहत अममहेताम् अममहन्त
मध्यमपुरुषः अममहथाः अममहेथाम् अममहध्वम्
उत्तमपुरुषः अममहे अममहावहि अममहामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमहयिष्यत अमहयिष्येताम् अमहयिष्यन्त
मध्यमपुरुषः अमहयिष्यथाः अमहयिष्येथाम् अमहयिष्यध्वम्
उत्तमपुरुषः अमहयिष्ये अमहयिष्यावहि अमहयिष्यामहि