#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - कृप (Samskrit Dhaturoop - kRRipa)

कृप

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयति कृपयतः कृपयन्ति
मध्यमपुरुषः कृपयसि कृपयथः कृपयथ
उत्तमपुरुषः कृपयामि कृपयावः कृपयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयाञ्चकार, कृपयामास, कृपयाम्बभूव कृपयाञ्चक्रतुः, कृपयामासतुः, कृपयाम्बभूवतुः कृपयाञ्चक्रुः, कृपयामासुः, कृपयाम्बभूवुः
मध्यमपुरुषः कृपयाञ्चकर्थ, कृपयामासिथ, कृपयाम्बभूविथ कृपयाञ्चक्रथुः, कृपयामासथुः, कृपयाम्बभूवथुः कृपयाञ्चक्र, कृपयामास, कृपयाम्बभूव
उत्तमपुरुषः कृपयाञ्चकर, कृपयाञ्चकार, कृपयामास, कृपयाम्बभूव कृपयाञ्चकृव, कृपयामासिव, कृपयाम्बभूविव कृपयाञ्चकृम, कृपयामासिम, कृपयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयिता कृपयितारौ कृपयितारः
मध्यमपुरुषः कृपयितासि कृपयितास्थः कृपयितास्थ
उत्तमपुरुषः कृपयितास्मि कृपयितास्वः कृपयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयिष्यति कृपयिष्यतः कृपयिष्यन्ति
मध्यमपुरुषः कृपयिष्यसि कृपयिष्यथः कृपयिष्यथ
उत्तमपुरुषः कृपयिष्यामि कृपयिष्यावः कृपयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयतात्, कृपयताद्, कृपयतु कृपयताम् कृपयन्तु
मध्यमपुरुषः कृपय, कृपयतात्, कृपयताद् कृपयतम् कृपयत
उत्तमपुरुषः कृपयाणि कृपयाव कृपयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृपयत्, अकृपयद् अकृपयताम् अकृपयन्
मध्यमपुरुषः अकृपयः अकृपयतम् अकृपयत
उत्तमपुरुषः अकृपयम् अकृपयाव अकृपयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयेत्, कृपयेद् कृपयेताम् कृपयेयुः
मध्यमपुरुषः कृपयेः कृपयेतम् कृपयेत
उत्तमपुरुषः कृपयेयम् कृपयेव कृपयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृप्यात्, कृप्याद् कृप्यास्ताम् कृप्यासुः
मध्यमपुरुषः कृप्याः कृप्यास्तम् कृप्यास्त
उत्तमपुरुषः कृप्यासम् कृप्यास्व कृप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकृपत्, अचकृपद् अचकृपताम् अचकृपन्
मध्यमपुरुषः अचकृपः अचकृपतम् अचकृपत
उत्तमपुरुषः अचकृपम् अचकृपाव अचकृपाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृपयिष्यत्, अकृपयिष्यद् अकृपयिष्यताम् अकृपयिष्यन्
मध्यमपुरुषः अकृपयिष्यः अकृपयिष्यतम् अकृपयिष्यत
उत्तमपुरुषः अकृपयिष्यम् अकृपयिष्याव अकृपयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयते कृपयेते कृपयन्ते
मध्यमपुरुषः कृपयसे कृपयेथे कृपयध्वे
उत्तमपुरुषः कृपये कृपयावहे कृपयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयाञ्चक्रे, कृपयामास, कृपयाम्बभूव कृपयाञ्चक्राते, कृपयामासतुः, कृपयाम्बभूवतुः कृपयाञ्चक्रिरे, कृपयामासुः, कृपयाम्बभूवुः
मध्यमपुरुषः कृपयाञ्चकृषे, कृपयामासिथ, कृपयाम्बभूविथ कृपयाञ्चक्राथे, कृपयामासथुः, कृपयाम्बभूवथुः कृपयाञ्चकृढ्वे, कृपयामास, कृपयाम्बभूव
उत्तमपुरुषः कृपयाञ्चक्रे, कृपयामास, कृपयाम्बभूव कृपयाञ्चकृवहे, कृपयामासिव, कृपयाम्बभूविव कृपयाञ्चकृमहे, कृपयामासिम, कृपयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयिता कृपयितारौ कृपयितारः
मध्यमपुरुषः कृपयितासे कृपयितासाथे कृपयिताध्वे
उत्तमपुरुषः कृपयिताहे कृपयितास्वहे कृपयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयिष्यते कृपयिष्येते कृपयिष्यन्ते
मध्यमपुरुषः कृपयिष्यसे कृपयिष्येथे कृपयिष्यध्वे
उत्तमपुरुषः कृपयिष्ये कृपयिष्यावहे कृपयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयताम् कृपयेताम् कृपयन्ताम्
मध्यमपुरुषः कृपयस्व कृपयेथाम् कृपयध्वम्
उत्तमपुरुषः कृपयै कृपयावहै कृपयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृपयत अकृपयेताम् अकृपयन्त
मध्यमपुरुषः अकृपयथाः अकृपयेथाम् अकृपयध्वम्
उत्तमपुरुषः अकृपये अकृपयावहि अकृपयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयेत कृपयेयाताम् कृपयेरन्
मध्यमपुरुषः कृपयेथाः कृपयेयाथाम् कृपयेध्वम्
उत्तमपुरुषः कृपयेय कृपयेवहि कृपयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृपयिषीष्ट कृपयिषीयास्ताम् कृपयिषीरन्
मध्यमपुरुषः कृपयिषीष्ठाः कृपयिषीयास्थाम् कृपयिषीढ्वम्, कृपयिषीध्वम्
उत्तमपुरुषः कृपयिषीय कृपयिषीवहि कृपयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकृपत अचकृपेताम् अचकृपन्त
मध्यमपुरुषः अचकृपथाः अचकृपेथाम् अचकृपध्वम्
उत्तमपुरुषः अचकृपे अचकृपावहि अचकृपामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृपयिष्यत अकृपयिष्येताम् अकृपयिष्यन्त
मध्यमपुरुषः अकृपयिष्यथाः अकृपयिष्येथाम् अकृपयिष्यध्वम्
उत्तमपुरुषः अकृपयिष्ये अकृपयिष्यावहि अकृपयिष्यामहि