#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - सान्त्व् (Samskrit Dhaturoop - sAntv)

सान्त्व्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयति सान्त्वयतः सान्त्वयन्ति
मध्यमपुरुषः सान्त्वयसि सान्त्वयथः सान्त्वयथ
उत्तमपुरुषः सान्त्वयामि सान्त्वयावः सान्त्वयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयाञ्चकार, सान्त्वयामास, सान्त्वयाम्बभूव सान्त्वयाञ्चक्रतुः, सान्त्वयामासतुः, सान्त्वयाम्बभूवतुः सान्त्वयाञ्चक्रुः, सान्त्वयामासुः, सान्त्वयाम्बभूवुः
मध्यमपुरुषः सान्त्वयाञ्चकर्थ, सान्त्वयामासिथ, सान्त्वयाम्बभूविथ सान्त्वयाञ्चक्रथुः, सान्त्वयामासथुः, सान्त्वयाम्बभूवथुः सान्त्वयाञ्चक्र, सान्त्वयामास, सान्त्वयाम्बभूव
उत्तमपुरुषः सान्त्वयाञ्चकर, सान्त्वयाञ्चकार, सान्त्वयामास, सान्त्वयाम्बभूव सान्त्वयाञ्चकृव, सान्त्वयामासिव, सान्त्वयाम्बभूविव सान्त्वयाञ्चकृम, सान्त्वयामासिम, सान्त्वयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयिता सान्त्वयितारौ सान्त्वयितारः
मध्यमपुरुषः सान्त्वयितासि सान्त्वयितास्थः सान्त्वयितास्थ
उत्तमपुरुषः सान्त्वयितास्मि सान्त्वयितास्वः सान्त्वयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयिष्यति सान्त्वयिष्यतः सान्त्वयिष्यन्ति
मध्यमपुरुषः सान्त्वयिष्यसि सान्त्वयिष्यथः सान्त्वयिष्यथ
उत्तमपुरुषः सान्त्वयिष्यामि सान्त्वयिष्यावः सान्त्वयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयतात्, सान्त्वयताद्, सान्त्वयतु सान्त्वयताम् सान्त्वयन्तु
मध्यमपुरुषः सान्त्वय, सान्त्वयतात्, सान्त्वयताद् सान्त्वयतम् सान्त्वयत
उत्तमपुरुषः सान्त्वयानि सान्त्वयाव सान्त्वयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असान्त्वयत्, असान्त्वयद् असान्त्वयताम् असान्त्वयन्
मध्यमपुरुषः असान्त्वयः असान्त्वयतम् असान्त्वयत
उत्तमपुरुषः असान्त्वयम् असान्त्वयाव असान्त्वयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयेत्, सान्त्वयेद् सान्त्वयेताम् सान्त्वयेयुः
मध्यमपुरुषः सान्त्वयेः सान्त्वयेतम् सान्त्वयेत
उत्तमपुरुषः सान्त्वयेयम् सान्त्वयेव सान्त्वयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्व्यात्, सान्त्व्याद् सान्त्व्यास्ताम् सान्त्व्यासुः
मध्यमपुरुषः सान्त्व्याः सान्त्व्यास्तम् सान्त्व्यास्त
उत्तमपुरुषः सान्त्व्यासम् सान्त्व्यास्व सान्त्व्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससान्त्वत्, अससान्त्वद् अससान्त्वताम् अससान्त्वन्
मध्यमपुरुषः अससान्त्वः अससान्त्वतम् अससान्त्वत
उत्तमपुरुषः अससान्त्वम् अससान्त्वाव अससान्त्वाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असान्त्वयिष्यत्, असान्त्वयिष्यद् असान्त्वयिष्यताम् असान्त्वयिष्यन्
मध्यमपुरुषः असान्त्वयिष्यः असान्त्वयिष्यतम् असान्त्वयिष्यत
उत्तमपुरुषः असान्त्वयिष्यम् असान्त्वयिष्याव असान्त्वयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयते सान्त्वयेते सान्त्वयन्ते
मध्यमपुरुषः सान्त्वयसे सान्त्वयेथे सान्त्वयध्वे
उत्तमपुरुषः सान्त्वये सान्त्वयावहे सान्त्वयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयाञ्चक्रे, सान्त्वयामास, सान्त्वयाम्बभूव सान्त्वयाञ्चक्राते, सान्त्वयामासतुः, सान्त्वयाम्बभूवतुः सान्त्वयाञ्चक्रिरे, सान्त्वयामासुः, सान्त्वयाम्बभूवुः
मध्यमपुरुषः सान्त्वयाञ्चकृषे, सान्त्वयामासिथ, सान्त्वयाम्बभूविथ सान्त्वयाञ्चक्राथे, सान्त्वयामासथुः, सान्त्वयाम्बभूवथुः सान्त्वयाञ्चकृढ्वे, सान्त्वयामास, सान्त्वयाम्बभूव
उत्तमपुरुषः सान्त्वयाञ्चक्रे, सान्त्वयामास, सान्त्वयाम्बभूव सान्त्वयाञ्चकृवहे, सान्त्वयामासिव, सान्त्वयाम्बभूविव सान्त्वयाञ्चकृमहे, सान्त्वयामासिम, सान्त्वयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयिता सान्त्वयितारौ सान्त्वयितारः
मध्यमपुरुषः सान्त्वयितासे सान्त्वयितासाथे सान्त्वयिताध्वे
उत्तमपुरुषः सान्त्वयिताहे सान्त्वयितास्वहे सान्त्वयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयिष्यते सान्त्वयिष्येते सान्त्वयिष्यन्ते
मध्यमपुरुषः सान्त्वयिष्यसे सान्त्वयिष्येथे सान्त्वयिष्यध्वे
उत्तमपुरुषः सान्त्वयिष्ये सान्त्वयिष्यावहे सान्त्वयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयताम् सान्त्वयेताम् सान्त्वयन्ताम्
मध्यमपुरुषः सान्त्वयस्व सान्त्वयेथाम् सान्त्वयध्वम्
उत्तमपुरुषः सान्त्वयै सान्त्वयावहै सान्त्वयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असान्त्वयत असान्त्वयेताम् असान्त्वयन्त
मध्यमपुरुषः असान्त्वयथाः असान्त्वयेथाम् असान्त्वयध्वम्
उत्तमपुरुषः असान्त्वये असान्त्वयावहि असान्त्वयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयेत सान्त्वयेयाताम् सान्त्वयेरन्
मध्यमपुरुषः सान्त्वयेथाः सान्त्वयेयाथाम् सान्त्वयेध्वम्
उत्तमपुरुषः सान्त्वयेय सान्त्वयेवहि सान्त्वयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सान्त्वयिषीष्ट सान्त्वयिषीयास्ताम् सान्त्वयिषीरन्
मध्यमपुरुषः सान्त्वयिषीष्ठाः सान्त्वयिषीयास्थाम् सान्त्वयिषीढ्वम्, सान्त्वयिषीध्वम्
उत्तमपुरुषः सान्त्वयिषीय सान्त्वयिषीवहि सान्त्वयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससान्त्वत अससान्त्वेताम् अससान्त्वन्त
मध्यमपुरुषः अससान्त्वथाः अससान्त्वेथाम् अससान्त्वध्वम्
उत्तमपुरुषः अससान्त्वे अससान्त्वावहि अससान्त्वामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असान्त्वयिष्यत असान्त्वयिष्येताम् असान्त्वयिष्यन्त
मध्यमपुरुषः असान्त्वयिष्यथाः असान्त्वयिष्येथाम् असान्त्वयिष्यध्वम्
उत्तमपुरुषः असान्त्वयिष्ये असान्त्वयिष्यावहि असान्त्वयिष्यामहि