#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - लुञ्ज् (Samskrit Dhaturoop - lu~nj)

लुञ्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जति, लुञ्जयति लुञ्जतः, लुञ्जयतः लुञ्जन्ति, लुञ्जयन्ति
मध्यमपुरुषः लुञ्जयसि, लुञ्जसि लुञ्जथः, लुञ्जयथः लुञ्जथ, लुञ्जयथ
उत्तमपुरुषः लुञ्जयामि, लुञ्जामि लुञ्जयावः, लुञ्जावः लुञ्जयामः, लुञ्जामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जयाञ्चकार, लुञ्जयामास, लुञ्जयाम्बभूव, लुलुञ्ज लुञ्जयाञ्चक्रतुः, लुञ्जयामासतुः, लुञ्जयाम्बभूवतुः, लुलुञ्जतुः लुञ्जयाञ्चक्रुः, लुञ्जयामासुः, लुञ्जयाम्बभूवुः, लुलुञ्जुः
मध्यमपुरुषः लुञ्जयाञ्चकर्थ, लुञ्जयामासिथ, लुञ्जयाम्बभूविथ, लुलुञ्जिथ लुञ्जयाञ्चक्रथुः, लुञ्जयामासथुः, लुञ्जयाम्बभूवथुः, लुलुञ्जथुः लुञ्जयाञ्चक्र, लुञ्जयामास, लुञ्जयाम्बभूव, लुलुञ्ज
उत्तमपुरुषः लुञ्जयाञ्चकर, लुञ्जयाञ्चकार, लुञ्जयामास, लुञ्जयाम्बभूव, लुलुञ्ज लुञ्जयाञ्चकृव, लुञ्जयामासिव, लुञ्जयाम्बभूविव, लुलुञ्जिव लुञ्जयाञ्चकृम, लुञ्जयामासिम, लुञ्जयाम्बभूविम, लुलुञ्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जयिता, लुञ्जिता लुञ्जयितारौ, लुञ्जितारौ लुञ्जयितारः, लुञ्जितारः
मध्यमपुरुषः लुञ्जयितासि, लुञ्जितासि लुञ्जयितास्थः, लुञ्जितास्थः लुञ्जयितास्थ, लुञ्जितास्थ
उत्तमपुरुषः लुञ्जयितास्मि, लुञ्जितास्मि लुञ्जयितास्वः, लुञ्जितास्वः लुञ्जयितास्मः, लुञ्जितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जयिष्यति, लुञ्जिष्यति लुञ्जयिष्यतः, लुञ्जिष्यतः लुञ्जयिष्यन्ति, लुञ्जिष्यन्ति
मध्यमपुरुषः लुञ्जयिष्यसि, लुञ्जिष्यसि लुञ्जयिष्यथः, लुञ्जिष्यथः लुञ्जयिष्यथ, लुञ्जिष्यथ
उत्तमपुरुषः लुञ्जयिष्यामि, लुञ्जिष्यामि लुञ्जयिष्यावः, लुञ्जिष्यावः लुञ्जयिष्यामः, लुञ्जिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जतात्, लुञ्जताद्, लुञ्जतु, लुञ्जयतात्, लुञ्जयताद्, लुञ्जयतु लुञ्जताम्, लुञ्जयताम् लुञ्जन्तु, लुञ्जयन्तु
मध्यमपुरुषः लुञ्ज, लुञ्जतात्, लुञ्जताद्, लुञ्जय, लुञ्जयतात्, लुञ्जयताद् लुञ्जतम्, लुञ्जयतम् लुञ्जत, लुञ्जयत
उत्तमपुरुषः लुञ्जयानि, लुञ्जानि लुञ्जयाव, लुञ्जाव लुञ्जयाम, लुञ्जाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलुञ्जत्, अलुञ्जद्, अलुञ्जयत्, अलुञ्जयद् अलुञ्जताम्, अलुञ्जयताम् अलुञ्जन्, अलुञ्जयन्
मध्यमपुरुषः अलुञ्जः, अलुञ्जयः अलुञ्जतम्, अलुञ्जयतम् अलुञ्जत, अलुञ्जयत
उत्तमपुरुषः अलुञ्जम्, अलुञ्जयम् अलुञ्जयाव, अलुञ्जाव अलुञ्जयाम, अलुञ्जाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जयेत्, लुञ्जयेद्, लुञ्जेत्, लुञ्जेद् लुञ्जयेताम्, लुञ्जेताम् लुञ्जयेयुः, लुञ्जेयुः
मध्यमपुरुषः लुञ्जयेः, लुञ्जेः लुञ्जयेतम्, लुञ्जेतम् लुञ्जयेत, लुञ्जेत
उत्तमपुरुषः लुञ्जयेयम्, लुञ्जेयम् लुञ्जयेव, लुञ्जेव लुञ्जयेम, लुञ्जेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्ज्यात्, लुञ्ज्याद् लुञ्ज्यास्ताम् लुञ्ज्यासुः
मध्यमपुरुषः लुञ्ज्याः लुञ्ज्यास्तम् लुञ्ज्यास्त
उत्तमपुरुषः लुञ्ज्यासम् लुञ्ज्यास्व लुञ्ज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलुञ्जीत्, अलुञ्जीद्, अलुलुञ्जत्, अलुलुञ्जद् अलुञ्जिष्टाम्, अलुलुञ्जताम् अलुञ्जिषुः, अलुलुञ्जन्
मध्यमपुरुषः अलुञ्जीः, अलुलुञ्जः अलुञ्जिष्टम्, अलुलुञ्जतम् अलुञ्जिष्ट, अलुलुञ्जत
उत्तमपुरुषः अलुञ्जिषम्, अलुलुञ्जम् अलुञ्जिष्व, अलुलुञ्जाव अलुञ्जिष्म, अलुलुञ्जाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलुञ्जयिष्यत्, अलुञ्जयिष्यद्, अलुञ्जिष्यत्, अलुञ्जिष्यद् अलुञ्जयिष्यताम्, अलुञ्जिष्यताम् अलुञ्जयिष्यन्, अलुञ्जिष्यन्
मध्यमपुरुषः अलुञ्जयिष्यः, अलुञ्जिष्यः अलुञ्जयिष्यतम्, अलुञ्जिष्यतम् अलुञ्जयिष्यत, अलुञ्जिष्यत
उत्तमपुरुषः अलुञ्जयिष्यम्, अलुञ्जिष्यम् अलुञ्जयिष्याव, अलुञ्जिष्याव अलुञ्जयिष्याम, अलुञ्जिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जयते लुञ्जयेते लुञ्जयन्ते
मध्यमपुरुषः लुञ्जयसे लुञ्जयेथे लुञ्जयध्वे
उत्तमपुरुषः लुञ्जये लुञ्जयावहे लुञ्जयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जयाञ्चक्रे, लुञ्जयामास, लुञ्जयाम्बभूव लुञ्जयाञ्चक्राते, लुञ्जयामासतुः, लुञ्जयाम्बभूवतुः लुञ्जयाञ्चक्रिरे, लुञ्जयामासुः, लुञ्जयाम्बभूवुः
मध्यमपुरुषः लुञ्जयाञ्चकृषे, लुञ्जयामासिथ, लुञ्जयाम्बभूविथ लुञ्जयाञ्चक्राथे, लुञ्जयामासथुः, लुञ्जयाम्बभूवथुः लुञ्जयाञ्चकृढ्वे, लुञ्जयामास, लुञ्जयाम्बभूव
उत्तमपुरुषः लुञ्जयाञ्चक्रे, लुञ्जयामास, लुञ्जयाम्बभूव लुञ्जयाञ्चकृवहे, लुञ्जयामासिव, लुञ्जयाम्बभूविव लुञ्जयाञ्चकृमहे, लुञ्जयामासिम, लुञ्जयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जयिता लुञ्जयितारौ लुञ्जयितारः
मध्यमपुरुषः लुञ्जयितासे लुञ्जयितासाथे लुञ्जयिताध्वे
उत्तमपुरुषः लुञ्जयिताहे लुञ्जयितास्वहे लुञ्जयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जयिष्यते लुञ्जयिष्येते लुञ्जयिष्यन्ते
मध्यमपुरुषः लुञ्जयिष्यसे लुञ्जयिष्येथे लुञ्जयिष्यध्वे
उत्तमपुरुषः लुञ्जयिष्ये लुञ्जयिष्यावहे लुञ्जयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जयताम् लुञ्जयेताम् लुञ्जयन्ताम्
मध्यमपुरुषः लुञ्जयस्व लुञ्जयेथाम् लुञ्जयध्वम्
उत्तमपुरुषः लुञ्जयै लुञ्जयावहै लुञ्जयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलुञ्जयत अलुञ्जयेताम् अलुञ्जयन्त
मध्यमपुरुषः अलुञ्जयथाः अलुञ्जयेथाम् अलुञ्जयध्वम्
उत्तमपुरुषः अलुञ्जये अलुञ्जयावहि अलुञ्जयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जयेत लुञ्जयेयाताम् लुञ्जयेरन्
मध्यमपुरुषः लुञ्जयेथाः लुञ्जयेयाथाम् लुञ्जयेध्वम्
उत्तमपुरुषः लुञ्जयेय लुञ्जयेवहि लुञ्जयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुञ्जयिषीष्ट लुञ्जयिषीयास्ताम् लुञ्जयिषीरन्
मध्यमपुरुषः लुञ्जयिषीष्ठाः लुञ्जयिषीयास्थाम् लुञ्जयिषीढ्वम्, लुञ्जयिषीध्वम्
उत्तमपुरुषः लुञ्जयिषीय लुञ्जयिषीवहि लुञ्जयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलुलुञ्जत अलुलुञ्जेताम् अलुलुञ्जन्त
मध्यमपुरुषः अलुलुञ्जथाः अलुलुञ्जेथाम् अलुलुञ्जध्वम्
उत्तमपुरुषः अलुलुञ्जे अलुलुञ्जावहि अलुलुञ्जामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलुञ्जयिष्यत अलुञ्जयिष्येताम् अलुञ्जयिष्यन्त
मध्यमपुरुषः अलुञ्जयिष्यथाः अलुञ्जयिष्येथाम् अलुञ्जयिष्यध्वम्
उत्तमपुरुषः अलुञ्जयिष्ये अलुञ्जयिष्यावहि अलुञ्जयिष्यामहि