#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - श्वल्क् (Samskrit Dhaturoop - shvalk)

श्वल्क्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयति श्वल्कयतः श्वल्कयन्ति
मध्यमपुरुषः श्वल्कयसि श्वल्कयथः श्वल्कयथ
उत्तमपुरुषः श्वल्कयामि श्वल्कयावः श्वल्कयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयाञ्चकार, श्वल्कयामास, श्वल्कयाम्बभूव श्वल्कयाञ्चक्रतुः, श्वल्कयामासतुः, श्वल्कयाम्बभूवतुः श्वल्कयाञ्चक्रुः, श्वल्कयामासुः, श्वल्कयाम्बभूवुः
मध्यमपुरुषः श्वल्कयाञ्चकर्थ, श्वल्कयामासिथ, श्वल्कयाम्बभूविथ श्वल्कयाञ्चक्रथुः, श्वल्कयामासथुः, श्वल्कयाम्बभूवथुः श्वल्कयाञ्चक्र, श्वल्कयामास, श्वल्कयाम्बभूव
उत्तमपुरुषः श्वल्कयाञ्चकर, श्वल्कयाञ्चकार, श्वल्कयामास, श्वल्कयाम्बभूव श्वल्कयाञ्चकृव, श्वल्कयामासिव, श्वल्कयाम्बभूविव श्वल्कयाञ्चकृम, श्वल्कयामासिम, श्वल्कयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयिता श्वल्कयितारौ श्वल्कयितारः
मध्यमपुरुषः श्वल्कयितासि श्वल्कयितास्थः श्वल्कयितास्थ
उत्तमपुरुषः श्वल्कयितास्मि श्वल्कयितास्वः श्वल्कयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयिष्यति श्वल्कयिष्यतः श्वल्कयिष्यन्ति
मध्यमपुरुषः श्वल्कयिष्यसि श्वल्कयिष्यथः श्वल्कयिष्यथ
उत्तमपुरुषः श्वल्कयिष्यामि श्वल्कयिष्यावः श्वल्कयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयतात्, श्वल्कयताद्, श्वल्कयतु श्वल्कयताम् श्वल्कयन्तु
मध्यमपुरुषः श्वल्कय, श्वल्कयतात्, श्वल्कयताद् श्वल्कयतम् श्वल्कयत
उत्तमपुरुषः श्वल्कयानि श्वल्कयाव श्वल्कयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वल्कयत्, अश्वल्कयद् अश्वल्कयताम् अश्वल्कयन्
मध्यमपुरुषः अश्वल्कयः अश्वल्कयतम् अश्वल्कयत
उत्तमपुरुषः अश्वल्कयम् अश्वल्कयाव अश्वल्कयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयेत्, श्वल्कयेद् श्वल्कयेताम् श्वल्कयेयुः
मध्यमपुरुषः श्वल्कयेः श्वल्कयेतम् श्वल्कयेत
उत्तमपुरुषः श्वल्कयेयम् श्वल्कयेव श्वल्कयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्क्यात्, श्वल्क्याद् श्वल्क्यास्ताम् श्वल्क्यासुः
मध्यमपुरुषः श्वल्क्याः श्वल्क्यास्तम् श्वल्क्यास्त
उत्तमपुरुषः श्वल्क्यासम् श्वल्क्यास्व श्वल्क्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशश्वल्कत्, अशश्वल्कद् अशश्वल्कताम् अशश्वल्कन्
मध्यमपुरुषः अशश्वल्कः अशश्वल्कतम् अशश्वल्कत
उत्तमपुरुषः अशश्वल्कम् अशश्वल्काव अशश्वल्काम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वल्कयिष्यत्, अश्वल्कयिष्यद् अश्वल्कयिष्यताम् अश्वल्कयिष्यन्
मध्यमपुरुषः अश्वल्कयिष्यः अश्वल्कयिष्यतम् अश्वल्कयिष्यत
उत्तमपुरुषः अश्वल्कयिष्यम् अश्वल्कयिष्याव अश्वल्कयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयते श्वल्कयेते श्वल्कयन्ते
मध्यमपुरुषः श्वल्कयसे श्वल्कयेथे श्वल्कयध्वे
उत्तमपुरुषः श्वल्कये श्वल्कयावहे श्वल्कयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयाञ्चक्रे, श्वल्कयामास, श्वल्कयाम्बभूव श्वल्कयाञ्चक्राते, श्वल्कयामासतुः, श्वल्कयाम्बभूवतुः श्वल्कयाञ्चक्रिरे, श्वल्कयामासुः, श्वल्कयाम्बभूवुः
मध्यमपुरुषः श्वल्कयाञ्चकृषे, श्वल्कयामासिथ, श्वल्कयाम्बभूविथ श्वल्कयाञ्चक्राथे, श्वल्कयामासथुः, श्वल्कयाम्बभूवथुः श्वल्कयाञ्चकृढ्वे, श्वल्कयामास, श्वल्कयाम्बभूव
उत्तमपुरुषः श्वल्कयाञ्चक्रे, श्वल्कयामास, श्वल्कयाम्बभूव श्वल्कयाञ्चकृवहे, श्वल्कयामासिव, श्वल्कयाम्बभूविव श्वल्कयाञ्चकृमहे, श्वल्कयामासिम, श्वल्कयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयिता श्वल्कयितारौ श्वल्कयितारः
मध्यमपुरुषः श्वल्कयितासे श्वल्कयितासाथे श्वल्कयिताध्वे
उत्तमपुरुषः श्वल्कयिताहे श्वल्कयितास्वहे श्वल्कयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयिष्यते श्वल्कयिष्येते श्वल्कयिष्यन्ते
मध्यमपुरुषः श्वल्कयिष्यसे श्वल्कयिष्येथे श्वल्कयिष्यध्वे
उत्तमपुरुषः श्वल्कयिष्ये श्वल्कयिष्यावहे श्वल्कयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयताम् श्वल्कयेताम् श्वल्कयन्ताम्
मध्यमपुरुषः श्वल्कयस्व श्वल्कयेथाम् श्वल्कयध्वम्
उत्तमपुरुषः श्वल्कयै श्वल्कयावहै श्वल्कयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वल्कयत अश्वल्कयेताम् अश्वल्कयन्त
मध्यमपुरुषः अश्वल्कयथाः अश्वल्कयेथाम् अश्वल्कयध्वम्
उत्तमपुरुषः अश्वल्कये अश्वल्कयावहि अश्वल्कयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयेत श्वल्कयेयाताम् श्वल्कयेरन्
मध्यमपुरुषः श्वल्कयेथाः श्वल्कयेयाथाम् श्वल्कयेध्वम्
उत्तमपुरुषः श्वल्कयेय श्वल्कयेवहि श्वल्कयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वल्कयिषीष्ट श्वल्कयिषीयास्ताम् श्वल्कयिषीरन्
मध्यमपुरुषः श्वल्कयिषीष्ठाः श्वल्कयिषीयास्थाम् श्वल्कयिषीढ्वम्, श्वल्कयिषीध्वम्
उत्तमपुरुषः श्वल्कयिषीय श्वल्कयिषीवहि श्वल्कयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशश्वल्कत अशश्वल्केताम् अशश्वल्कन्त
मध्यमपुरुषः अशश्वल्कथाः अशश्वल्केथाम् अशश्वल्कध्वम्
उत्तमपुरुषः अशश्वल्के अशश्वल्कावहि अशश्वल्कामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वल्कयिष्यत अश्वल्कयिष्येताम् अश्वल्कयिष्यन्त
मध्यमपुरुषः अश्वल्कयिष्यथाः अश्वल्कयिष्येथाम् अश्वल्कयिष्यध्वम्
उत्तमपुरुषः अश्वल्कयिष्ये अश्वल्कयिष्यावहि अश्वल्कयिष्यामहि