संस्कृत धातुरूप - रु (Samskrit Dhaturoop - ru)

रु

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रवते रवेते रवन्ते
मध्यमपुरुषः रवसे रवेथे रवध्वे
उत्तमपुरुषः रवे रवावहे रवामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुरुवे रुरुवाते रुरुविरे
मध्यमपुरुषः रुरुविषे रुरुवाथे रुरुविढ्वे, रुरुविध्वे
उत्तमपुरुषः रुरुवे रुरुविवहे रुरुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रोता रोतारौ रोतारः
मध्यमपुरुषः रोतासे रोतासाथे रोताध्वे
उत्तमपुरुषः रोताहे रोतास्वहे रोतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रोष्यते रोष्येते रोष्यन्ते
मध्यमपुरुषः रोष्यसे रोष्येथे रोष्यध्वे
उत्तमपुरुषः रोष्ये रोष्यावहे रोष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रवताम् रवेताम् रवन्ताम्
मध्यमपुरुषः रवस्व रवेथाम् रवध्वम्
उत्तमपुरुषः रवै रवावहै रवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरवत अरवेताम् अरवन्त
मध्यमपुरुषः अरवथाः अरवेथाम् अरवध्वम्
उत्तमपुरुषः अरवे अरवावहि अरवामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रवेत रवेयाताम् रवेरन्
मध्यमपुरुषः रवेथाः रवेयाथाम् रवेध्वम्
उत्तमपुरुषः रवेय रवेवहि रवेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रोषीष्ट रोषीयास्ताम् रोषीरन्
मध्यमपुरुषः रोषीष्ठाः रोषीयास्थाम् रोषीढ्वम्
उत्तमपुरुषः रोषीय रोषीवहि रोषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरोष्ट अरोषाताम् अरोषत
मध्यमपुरुषः अरोष्ठाः अरोषाथाम् अरोढ्वम्
उत्तमपुरुषः अरोषि अरोष्वहि अरोष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरोष्यत अरोष्येताम् अरोष्यन्त
मध्यमपुरुषः अरोष्यथाः अरोष्येथाम् अरोष्यध्वम्
उत्तमपुरुषः अरोष्ये अरोष्यावहि अरोष्यामहि