संस्कृत धातुरूप - क्लु (Samskrit Dhaturoop - klu)

क्लु

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लवते क्लवेते क्लवन्ते
मध्यमपुरुषः क्लवसे क्लवेथे क्लवध्वे
उत्तमपुरुषः क्लवे क्लवावहे क्लवामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चुक्लुवे चुक्लुवाते चुक्लुविरे
मध्यमपुरुषः चुक्लुविषे चुक्लुवाथे चुक्लुविढ्वे, चुक्लुविध्वे
उत्तमपुरुषः चुक्लुवे चुक्लुविवहे चुक्लुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लोता क्लोतारौ क्लोतारः
मध्यमपुरुषः क्लोतासे क्लोतासाथे क्लोताध्वे
उत्तमपुरुषः क्लोताहे क्लोतास्वहे क्लोतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लोष्यते क्लोष्येते क्लोष्यन्ते
मध्यमपुरुषः क्लोष्यसे क्लोष्येथे क्लोष्यध्वे
उत्तमपुरुषः क्लोष्ये क्लोष्यावहे क्लोष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लवताम् क्लवेताम् क्लवन्ताम्
मध्यमपुरुषः क्लवस्व क्लवेथाम् क्लवध्वम्
उत्तमपुरुषः क्लवै क्लवावहै क्लवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लवत अक्लवेताम् अक्लवन्त
मध्यमपुरुषः अक्लवथाः अक्लवेथाम् अक्लवध्वम्
उत्तमपुरुषः अक्लवे अक्लवावहि अक्लवामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लवेत क्लवेयाताम् क्लवेरन्
मध्यमपुरुषः क्लवेथाः क्लवेयाथाम् क्लवेध्वम्
उत्तमपुरुषः क्लवेय क्लवेवहि क्लवेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लोषीष्ट क्लोषीयास्ताम् क्लोषीरन्
मध्यमपुरुषः क्लोषीष्ठाः क्लोषीयास्थाम् क्लोषीढ्वम्
उत्तमपुरुषः क्लोषीय क्लोषीवहि क्लोषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लोष्ट अक्लोषाताम् अक्लोषत
मध्यमपुरुषः अक्लोष्ठाः अक्लोषाथाम् अक्लोढ्वम्
उत्तमपुरुषः अक्लोषि अक्लोष्वहि अक्लोष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लोष्यत अक्लोष्येताम् अक्लोष्यन्त
मध्यमपुरुषः अक्लोष्यथाः अक्लोष्येथाम् अक्लोष्यध्वम्
उत्तमपुरुषः अक्लोष्ये अक्लोष्यावहि अक्लोष्यामहि