संस्कृत धातुरूप - मे (Samskrit Dhaturoop - me)

मे

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मयते मयेते मयन्ते
मध्यमपुरुषः मयसे मयेथे मयध्वे
उत्तमपुरुषः मये मयावहे मयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममे ममाते ममिरे
मध्यमपुरुषः ममिषे ममाथे ममिध्वे
उत्तमपुरुषः ममे ममिवहे ममिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः माता मातारौ मातारः
मध्यमपुरुषः मातासे मातासाथे माताध्वे
उत्तमपुरुषः माताहे मातास्वहे मातास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मास्यते मास्येते मास्यन्ते
मध्यमपुरुषः मास्यसे मास्येथे मास्यध्वे
उत्तमपुरुषः मास्ये मास्यावहे मास्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मयताम् मयेताम् मयन्ताम्
मध्यमपुरुषः मयस्व मयेथाम् मयध्वम्
उत्तमपुरुषः मयै मयावहै मयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमयत अमयेताम् अमयन्त
मध्यमपुरुषः अमयथाः अमयेथाम् अमयध्वम्
उत्तमपुरुषः अमये अमयावहि अमयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मयेत मयेयाताम् मयेरन्
मध्यमपुरुषः मयेथाः मयेयाथाम् मयेध्वम्
उत्तमपुरुषः मयेय मयेवहि मयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मासीष्ट मासीयास्ताम् मासीरन्
मध्यमपुरुषः मासीष्ठाः मासीयास्थाम् मासीध्वम्
उत्तमपुरुषः मासीय मासीवहि मासीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमास्त अमासाताम् अमासत
मध्यमपुरुषः अमास्थाः अमासाथाम् अमाध्वम्
उत्तमपुरुषः अमासि अमास्वहि अमास्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमास्यत अमास्येताम् अमास्यन्त
मध्यमपुरुषः अमास्यथाः अमास्येथाम् अमास्यध्वम्
उत्तमपुरुषः अमास्ये अमास्यावहि अमास्यामहि